________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति : [१५५०] भाष्यं [२३६...],
प्रत
सूत्रांक
तत्थाणेगे समणा समणीओ य पाउम्गनिमित्तमागच्छंति, तदण्णिगसहिया भणंति, एसा संजयाणं दर्द रत्तत्ति, भत्तारोह सेन पत्तियइत्ति, अण्णया कोई वण्णरूवाइगुणगणनिष्फणो तरुणभिक्ख पाउग्गनिमित्तं गओ, तस्स य वाउदय अपिछमि कणगं पविई, सुभदाए तं जीहाए लिहिऊण अवणीयं, तस्स निलाडे तिलओ संकेतो, तेणवि वक्खित्तचित्तण ण जाणिओ, सो नीसरति ताव तच्चणिगसहिगाहिं अथकागयस्स भत्तारस्स सदसिओ,पेच्छ इमं वीसत्थरमियसंकंतं भजाए। संगतं तिलगंति, तेणवि चिंतियं-किमिदमेवंपि होजा?, अहवा बलवंतो विसया अणेगभवम्भरथगा य किन्न होइत्ति ?, मंदनहो जाओ, सुभद्दाए कहवि विदिओ एस वुत्तंतो, चिंतियं च णाए-पावयणीओ एस उडाहो कह फेडिउ (डेमि) ति. पवयणदेवयमभिसंधारिऊण रयणीए काउस्सग्गं ठिया, अहासंनिहिया काइ देवया तीए सीलसमायारं नाऊण आगया, भणियं च तीए-किं ते पियं करेमित्ति, तीए भणिय-उड्डाई फेडेहि, देवयाए भणिय-फेडेमि, पञ्चूसे इमाए नयरीए
दीप अनुक्रम [६२]
तत्रानेके श्रमणाः श्रम यश्च प्रायोग्यानिमितमागच्छन्ति, तनिकनायो भणन्ति-एषा संबतेषु डर्ब रकेति, भत्ता तथा न प्रत्येतीति, अन्पदा कोऽपि वर्णरूपादिगुणगणयुक्तमतरूण भिक्षुः प्रायोग्यनिमित्तं गतः, तस्य च वायूछतं रजोऽक्षिण प्रविष्ट, सुभद्रा तजिहयोतिस्थापनीतं, तस्त्र ललाटे तिलकः संक्राम्तः, हतेनापि ग्याक्षिप्तचिम न शातः, स निस्सरति तावसनिकवादीभिरकाण्डागताय भने स दर्शितः, पश्येदं विश्वस्तरमणसंकान्त भार्यायाः संगतं तिलकमिति,
तेनापि चिन्तितं-किमिदमेवमपि भवेत् ।, अथवा बलवन्तो विषया अनेकभवाभ्यस्तकावेति किं न भवतीति, मन्दनेहो जातः, सुभद्या कथमपि ज्ञात एष वृत्तान्तः, चिन्तितं चानया-भावनिक एष अड्डाहः कथं स्फेटयामीति', प्रवचनदेवतामभिसंधार्य रजनौ कायोत्सर्गे स्थिता, यथासचिहिता काचिदेवता तस्याः शीलसमाचार ज्ञावाऽज्ञाता, माणितं च तया-किं ते प्रियं करोमीति, तथा भणितं-उढाई स्फेटय, देवतया भणितं-स्फेटयामि, प्रत्यूपेऽस्या नगाँ
M
arayan
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~288