________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति : [१५४२] भाष्यं [२३६...],
प्रत
सूत्रांक
SADCASRC%ESEX
तरुणो बलवं तरुणो अ सुब्बलो धेरओ बलसमिद्धो। धेरो अबलो चउसुवि भंगेसु जहायलं ठाई ॥१५४२॥
तरुणो बलवान् १ तरुणश्च दुर्बलः २ स्थविरो बलसमृद्धः ३ स्थविरो दुर्बलः ४ चतुर्वपि भङ्गकेषु यथावलं तिष्ठति चलानुरूपमित्यर्थः, न त्वभिमानतः, कथमनेनापि वृद्धेन तुल्य इत्यवलवतापि स्थातव्यम्, उत्तरत्रासमाधानग्लानादावधिकरणसम्भवादिति गाथाथैः ॥ १५४२ ॥ गतं सप्रसङ्गमशठद्वारं, साम्प्रतं शठद्वारावसरस्तत्रेय गाथा
पथलायइ पडिपुच्छइ कंटययवियारपासवणधम्मे । नियडी गेलनं वा करेइ कूडं हवइ एयं ॥१५४३ ॥ M कायोत्सर्गकरणबेलायां मायया प्रचलयति--निद्रां गच्छति, प्रतिपृच्छति सूत्रमर्थ वा, कण्टकं अपनयति, 'वियार'त्ति
पुरीपोत्सर्गाय गच्छति, 'पासवणे'त्ति कायिका व्युत्सृजति, 'धम्मे'त्ति धर्म कथयति, "निकृत्या' मायया ग्लानत्वं वा करोति कूटं भवत्येतद्-अनुष्ठानमिति गाथार्थः ॥ १५४३ ॥ गतं शठद्वारम्, अधुना विधिद्वारमाख्यायते, तत्रेयं गाथापुवं ठंति य गुरुणो गुरुणा उस्सारियंमि पारेति । ठायंति सविसेसं तरुणा उ अनूणविरिया उ ॥ १५४४ ॥ |चवरंगुल मुहपत्ती उज्जए डब्बहत्य रयहरणं । बोसट्टचत्तदेहो काउस्सग्गं करिज्जाहि ॥ १५४५ ॥ बाघोग लयाइ खंभेकडे माले असथरिवह नियले ।लंबुसर थण उद्धी संजय खलिणे य] वायसकविढे ॥१५४६॥
सीमुकंपिय सई अंगुलिभमुहा य वारुणी पहा । नाहीकरयलकुप्पर उस्सारिय पारियंमि थुई ।। १५४७ ॥
दीप अनुक्रम [६२]
-96--
niorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~2840