________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [9], मूलं [सू.] / [गाथा-], नियुक्ति: [१५४१] भाष्यं [२३६], प्रक्षेप [१]
་
द्रीया
ཀླུ ཙྩཾ,
ཟླ
प्रत सूत्रांक
आवश्यक- रामित्यर्थः, कस्य ?-कूटवाहिनो-बलीवर्दस्य, तस्य च दोषद्वयमित्याह-'अतिभारेणं भजति तुत्तयघाएहि य मरालोकायोत्सहारिभ
गोध्या त्ति अतिभारेण भज्यते यतो विषमवाहिन एवातिभारो भवति, तुत्तयघातैश्च विषमवाहोऽथ पीच्यते, तुत्तगो-पाइणगो|
अशठद्वारं I मरालो-गलिरिति गाधार्थः ॥ २३६ ॥ साम्प्रतं दार्शन्तिकयोजनां कुर्वन्नाह-एमेव वलसमग्गो'गाहा व्याख्या-इयमन्य॥७९॥ 1कर्तृकी सोपयोगा च व्याख्यायते, 'एमेव'मरालवलीवदेवत् बलसमग्रः सन्(यो)न करोति मायया करणेन सम्यक्-साम४ थ्यानुरूपं कायोत्सर्ग स मूढः मायाप्रत्ययं कमें पामोति नियमत एव, तथा कायोत्सर्गक्लेशं च निष्फलं प्रामोति, तथाहिनिर्मायस्यापेक्षारहितस्य स्वशक्त्यनुरूपं च कुर्वत एव सर्वमनुष्टानं सफलं भवतीति गाथार्थः ।। अधुना मायावतो दोषानुपदर्शयन्नाह-मायाए उस्सर्ग'गाहा, मायया कायोत्सर्ग शेषं च तपः-अनशनादि अकुर्वतः 'सहिष्णोः'समर्थस्य कश्च तस्मादन्योऽनुभविष्यत्ति ?, किं-स्वकर्म[विशेषमनिर्जरितं, शेषता चास्य सम्यक्त्वप्रायोत्कृष्टकर्मापेक्षयेति, उक्त च"सत्तण्हं पगडीणं अम्भितरओ उ कोडीकोडीए । काऊण सागराणं जइ लहइ चउण्हमण्णयरं ॥१॥" अन्ये पठन्ति'एमेवय उस्सग्गे'ति, न चायमतिशोभनः पाठ इति गाधार्थः॥१५४०॥ यतश्चैवमत:-'निकूडं सविसेसंगाहा, 'निष्कूट'-17 मित्यशठं 'सविशेष'मिति समवलादन्यस्मात् सकाशात्, न चाहमहमिकया, किंतु वयोऽनुरूपं, स्थाणुरिवोदेहो|४॥ ॥७९७॥ |निष्कम्पः समशत्रुमित्रः कायोत्सर्ग तु तिष्ठेत् , तुशब्दादन्यच्च भिक्षाटनाद्येवंभूतमेवानुतिष्ठत(छेत्) इति गाथार्थः ॥१५४१॥ इदानी वयो बलं चाधिकृत्य कायोत्सर्गकरणविधिमभिधत्ते
सप्लाना प्रकृतीनामभ्यन्तरे तु कोटीकोव्याः । कृत्वा सागरोपमाणां यदि लभते चतुणांमन्यतरत् (तहिं लभते ) ॥१॥
दीप अनुक्रम [६२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~283