________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति: [१५३९] भाष्यं [२३४], प्रक्षेप [१]
प्रत
सूत्रांक
पायसमा ऊसासा कालपमाणेण हुंति नायव्वा । एवं कालपमाणं उस्सग्गेणं तु नायब्वं ॥१५३९ ।।।
'पायसमा उरसासा काल' गाहा व्याख्या-नवरं पादः-श्लोकपादः ॥ १५३९ ।। व्याख्याता गमनेत्यादिद्वारगाथा, ४ अधुनाऽऽद्यद्वारगाधागतमशठद्वारं व्याख्यायते, इह विज्ञानवता शायरहितेनात्महितमितिकृत्वा स्वबलापेक्षया कार्य होत्सर्गः कार्यः, अन्यथाकरणेऽनेकदोषप्रसङ्गः, तथा चाह भाष्यकार:
जो खलु तीसइवरिसोसत्तरिवरिसेण पारणाइसमो। विसमे व कृडवाही निम्विन्नाणेह से जड़े ॥२३५॥(भा) समभूमेवि अइभरो उजाणे किमुअ कूडवाहिस्स?। अइभारेणं भजइ तुत्तयघाएहि अमरालो॥२३६॥ (भा०)15) एमेव बलसमग्गो न कुणइ मायाइ सम्ममुस्सग्गं । मायावडिअं कम्मं पावह उस्सग्गकेसं च ॥१॥(प्र.) |मायाए उस्सग्ग सेसं च तवं अकुवओ सहुणो । को अन्नो अणुहोही सकम्मसेसं अणिज्जरियं ॥१५४०॥ |निकडं सविसेसं चयाणुरूवं बलाणुरूवं च । खाणुव्व उहदेहो काउस्सगं तु ठाइज्जा ॥ १५४१ ।।
व्याख्या-यः कश्चित् साधुः, खलुशब्दो विशेषणार्थः, त्रिंशद्वर्षः सन् खलुशब्दाद् बलवानातङ्करहितश्च सप्ततिवर्षेPणान्येन वृद्धेन साधुना पारणाइसमो-कायोत्सर्गप्रारम्भपरिसमाया तुल्य इत्यर्थः । विषम इव-उमुकादाविव कूटवाही बली
वई इव निर्विज्ञान एवासौ 'जड' जड़े, स्वहितपरिज्ञानशून्यत्वात् , तथा चात्महितमेव सम्यक्कायोत्सर्गकरणं स्वकर्मक्षयफलत्वादिति गाथार्थः ॥ २३५ ॥ अधुना दृष्टान्तमेव विवृण्वन्नाह-'समभूमेवि अइभरो'गाहा व्याख्या-समभूमा-| वपि अतिभरविषमवाहित्यात् 'उज्जाणे किमुत कूडवाहिस्स'उद्धे यानमस्मिन्नित्युद्यानम्-उदकं तस्मिन्नुद्याने किमुत?, सुत
दीप अनुक्रम [६२]
0-5545
gionary.org
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~282