________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [सू.] / [गाथा-], नियुक्ति: [१५३८] भाष्यं [२३४], प्रक्षेप [१]
प्रत
सूत्रांक
७९६॥
आवश्यक- गोवरचरियाए सुयखंधपरियट्टणे अह चेव, केसिंचि परियट्टणे पंचवीस, तथा चाह-'सुयखंधपरियट्टणं मंगलस्थं (उज्जोय कायोत्सहारिभ-15 काउस्सग्ग काऊण कीरइत्ति गाथार्थः॥१५३४॥ अत्राह चोदक:-'जुज्जइ अकालपढियाई' गाथा, युज्यते-संगच्छते घटतेगाध्य. द्रीया
अकालपठितादिषु कारणेषु सत्सु अकालपठितमादिशब्दात् काले न पठितमित्यादि, दुष्टु च प्रतीच्छितादि-दुष्टविधिना अनियतप्रतीच्छितं आदिशब्दात् श्रुतहीलनादिपरिग्रहः, 'समणुण्णसमुद्देसे'त्ति समनुज्ञासमुद्देशयोः, समनुज्ञायां च समुद्देशे च कायो-|
| कायोत्स० दत्सर्गस्य करणं युज्यत एवेति योगः, अतिचारसम्भवादिति गाथार्थः॥१५३५ ॥ यत् पुनरुद्दिश्यमानाः श्रुतमनतिकान्ता अपि
निर्विषयत्वादपराधमप्राप्ता अपि 'कुणह उस्सम्गति कुरुत कायोत्सर्ग एपः अकृतोऽपि दोषः कायोत्सर्गशोध्यः परिगृह्यते ॥ किं मुधा भदन्त !, न चेत् परिगृह्य(ते) न कर्त्तव्यः तयुदेशकायोत्सर्ग इति गाथाभिप्रायः॥१५३६ ॥ अत्राहाचार्यः-'पावुग्धाई कीरई' गाहा निगदसिद्धा ॥१५३७॥ सुमिणदसणे राउ'त्ति द्वारं व्याख्यानयन्नाह-'पाणवहमुसावाए' गाहा, सुमिणमि पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव आसेविए समाणे सयमेगं तु अणूणं उस्सासाणं भविजाहि, मेहुणे दिडिविपरियासियाए सयं इत्थीविप्परियासयाए अट्ठसयति ॥ उक्तं च-"दिहीविपरियासे सय मेहुन्नंमि थीविपरियासे । ववहारेणह-13 सयं अणभिरसंगरस साहुस्स ॥१॥"गाथार्थः॥१५३८॥णावाणतिसंतार'त्ति द्वारत्रयं व्याचिख्यासुराह-'नावाए उत्तरि
॥७९६॥ बहगाई गाहा, गाथेयमन्यकर्तृकी सोपयोगा च निगदसिद्धा, इदानीमुच्छ्रासमानप्रतिपादनायाह
गोचरचर्यायां धुतस्कन्धपरावनेच, पोयाबिन परावर्तने पञ्चविंशतिः, श्रुतस्कम्पपरानं मनलार्य कायोत्सर्ग कृत्वा कियते । २ स्वमे प्राणयधमृषाबादावनमधुनपरिग्रहेष्वासे वितेषु सत्सु शतमेकमनूनमुच्छ्रासानां भवेत, मधुने दृष्टिविपर्यासे शतं खीविपर्यासे अष्टपातमिति.
दीप अनुक्रम [६२]
Janorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~281