________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति: [१५३८] भाष्यं [२३४], प्रक्षेप [१]
प्रत
सूत्रांक
ततोsवि आगया पडिकमंति, अह मत्तए बोसिरिय होज ताहे जो तं परिठवेति सो पडिकमति, सठाणेसु पुण जइ हत्थ-x
सयं नियत्तस्स बाहिं तो पडिकमंति, अह अंतो न पडिकमंति, एतेसु ठाणेसु काउस्सग्गपरिमाणं पणुवीस होति ऊसासत्ति गाथार्थः "बिहारे'त्ति विहारं व्याचिख्यासुराह-निययालयाउ गमण'गाहा [गाथा ]ऽन्यकर्तकी सोपयोगाच निगदसिद्धा च । 'सुत्ते वत्ति सूत्रद्वारं व्याचिख्यासुराह-'उद्देससमुद्देसे' गाहा व्याख्या-मुत्तस्स उद्देसे समुद्देसे य जो 8 काउस्सग्गो कीरइ तस्थ सत्तावीसमुस्सासा भवंति, अणुण्णवणयाए य, एत्थ जइ असढी सर्व चेव पारेइ, अद्द सढो |ताहे आयरिया अद्वेच ऊसासा, 'पवणपडिकमणमाई' पट्टविओ कजनिमित्तं जइ खलइ अगुस्सासं उस्सग्गं करिय|
गच्छइ, वितियवारं जति तो सोलस्सुस्सासं, ततियवारं जइ तो न गच्छति, अण्णो पहविज्जति, अवस्सकज्जे वा देवे वं-18 ६ दिय पुरओ साहू ठवेत्ता अण्णण समं गच्छति, कालपडिक्कमणेवि अहउस्सासा, आदिसहाओ कालगिहण पठ्ठवणे य
ACCESS
दीप अनुक्रम [६२]
१ स्तदाऽपयागताः प्रतिकाम्यन्ति, अर्थ मात्रके व्युत्पष्टं भवेत् तदा पसं परिछापयेत् स प्रतिकाम्येत्, स्वस्थानात् पुनदि हस्तात निवृत्तासहितदा प्रतिकाम्यन्ति, भयातनं प्रतिकाम्यन्ति, एतेषु स्थानेषु कायोत्सर्गपरिमाणं पजविघातिरुच्छ्रासा इति । सूत्रसोदेशे समुदेशे च यः कायोत्सर्गः क्रियते तत्र सप्तविंशतिरुच्यासा भवन्ति, मनुज्ञायां च, अत्र ययातः स्वयमेष पारपति, अथ शउस्तादाचार्या अटैचोच्छवासान् , प्रस्थापनप्रतिक्रमणादी-प्रस्थापितः कार्य| निमित्तं यदि स्खलनि अटोवालमुत्सर्ग कृत्वा गच्छति, द्वितीयवार यदि तवा पोदशोख़ास, तृतीयवार यदि तदा न गच्छति, अन्यः प्रस्थाप्यते, अवश्यकायें | सेवा देवान् बन्दिया पुरतः साधून स्थापयित्वाम्येन सर्म गच्छति, कालपतिक्रमणेऽप्यष्टोक्लासाः, आदिशब्दात् कालपणे प्रस्थापनेच.
N
arayam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~280