________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति: [१५२८...] भाष्यं [२३१...,
-%
प्रत
ERRC
सूत्रांक
दीप अनुक्रम
इच्छामि खमासमणो पियं च मे जंभे हहाणं तुट्ठाणं अप्पार्यकाणं अभग्गजोगाणं सुसीलाणं सुब्बयाणं सायरियउबहायाणं णाणेणं दंसणेणं चरित्रोणं तवसा अप्पाणं भावेमाणाणं बहुसुभेणं भे दिवसो पोसहो
पक्खो बतिकतो, अण्णो य भे कल्लाणेणं पजुवडिओ सिरसा मणसा मत्वरण वंदामि (सूत्रम्) IHI निगदसिद्धं, आयरिआ भणंति-साहहिं समं जमेयं भणियंति, तओ चेइयवंदावणं साधुवंदावणं च निवेदितुकामा भणन्ति
इच्छामि खमासमणो! पुचि चेइयाई वंदित्ता नमंसित्ता तुझं पायमूले बिहरमाणेणं जे के बहुदेवसिपा साहुणो दिट्ठा सम(मा)णा वा वसमाणा वागामाणुगाम दुइजमाणा वा, राइणिया संपुच्छति ओमराकाइणिया वदंति अज्जा वंदंति अज्जियाओ वंदति सावया वंदति सावियाओ बंदंति अहंपि निस्सल्लो निक
साओ (तिकट्ट) सिरसा मणसा मथएण वंदामि ॥ अहमपि वंदावेमि चेदयाई (सूत्रम्) - निगदसिद्ध. नवरं समणो-हवासी वसमाणो-णवविगप्पविहारी, बुहवासी जंघाचलपरिहीणोणव विभागे खेतं काऊण विहरति, नवविगप्पविहारी पुण उउबद्धे अढ मासा मासकप्पेण विहरति, एए अट्ट विगप्पा, वासावासं एगमि चेव ठाणे
आचाची भणम्ति-साधुभिः समं यदेवत् भणित मिति, ततधैत्यवन्दनं साधुवन्दनं च निवेदयितुकामा भणन्ति-भवरं श्रमणोद्धावासः वैश्रमणो G(वसन्)-नवविकल्पबिहारः, वृद्धावासः परिक्षीणजवावलो नव विभागान् क्षेत्रं कृत्वा विहरति, नवकल्पविहारा पुनः रतुबद्धेट मासान् मासकल्पेन
विरति, एते विकरूपाः वर्षायासमेकस्मिन् स्थाने,
[५९]
मा. 10
JIREDuration
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~2744