________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [५], मूलं [.] / [गाथा-], नियुक्ति : [१५२८...] भाष्यं [२३१...',
C%AC
कायोत्स। | गोध्या प्रतिक्रमणविधिः
प्रत सूत्रांक
आवश्यक- भणियं होति, एवं जहणेणं तिण्णि उक्कोसेणं सबे खामिजति, पच्छा गुरू उठेऊणं जहाराइणियाए उद्धडिओ चेव खामेति, हारिभ- इयरेवि जहाराइणियाए सबेवि अवणउत्तमंगा भणंति-देवसियं पडिकंतं पक्खियं खामेमो पण्णरसहं दिवसाणमित्यादि द्रीया
एवं सेसगावि जहाराइणियाए खाति, पच्छा वंदित्ता भणति-देवसियं पडिकंतं पक्खियं पडिकमावेह, तओ गुरू गुरु- ७९२॥
संदिहो वा पक्खियपडिक्कमणं कहुति, सेसगा जहासत्ति काउस्सग्गादिसंठिया धम्मझाणोवगया सुर्णेति, कहिए मुलुत्तरगुणेहिं जं खंडियं तस्स पायच्छित्तनिमित्तं तिणि उसाससयाणि काउस्सगं करेंति, बारसउज्जोयकरेत्ति भणियं होति, पारिए उज्जोयकरे थुई कटुंति, पच्छा उवविद्या मुहर्णतगं पडिलेहित्ता वंदति पच्छा रायाण पूसमाणवा अतिकते मंगलिजे कजे बहुमन्नंति, सनुपरक्कमेण अखंडियनियबलस्स सोभणो कालो गओ अण्णोऽवि एवं चेव उवडिओ, एवं पक्खियहै विणओवयारं खामेति वितियखामणासुत्तेणं, तञ्चेदं
सू.]
दीप अनुक्रम
CASCARSA
[५८]
|| ७९
॥
क्षाम्पन्ते, पश्चात् गुरुत्थाय यथारातिकमूस्थित एव क्षमपति, इतरेऽपि पधारात्रि सत्यवनतोत्तमाना भणन्ति-देवसिकं प्रतिकान्तं पाक्षिक क्षमयामः पञ्चदशसु दिवसेषु, एवं शेषा अपि यधाराति क्षमयन्ति, पश्चाद् वन्दित्वा भणन्ति-देवसिकं प्रतिकात पाक्षिकं प्रतिकामयत, ततो गुरुप्रुसंदिटो वा पाक्षिकप्रतिक्रमणं कथयति, शेषा यथाशक्ति कायोत्सर्गादिसंस्थिता धर्मध्यानोपगताः शुबन्ति, कथिते मूलोत्तरगुणेषु यत् खण्डितं तस्य प्रायश्चित्त-1 निमित्तं त्रीप्युच्चासशतानि कायोत्सर्ग कुर्वन्ति, द्वादशोद्योतकरानिति भणितं भवति, पारिते उद्योतकरे स्तुति कथयन्ति, पत्रादुपविष्टा मुखामस्तकं प्रतिलिण्य चन्दन्ते, पचात् राजानं पुष्पमाणवा पतिकाम्ते मालिके कार्ये बहुमन्यन्ते-शत्रुपराक्रमणेनाण्डिसनिजबकसा शोभना कासो गत। एवमेवाभ्योऽपि उपस्थिता, एवं पाक्षिकविनयोपचारं क्षमयन्ति द्वितीयक्षामणासूत्रेण,
M
arayan
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~273~