________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा १-१], नियुक्ति: [१५२८] भाष्यं [२३१....,
प्रत
सूत्रांक
तो वसहि पडिलेहिय कालं निवेदेति, अण्णे य भणंति-धुइसमणंतरं कालं निवेएंति, एवं तु पडिकमणकालं तुलेति जहा पडिकमंताणं धुइअवसाणे व पडिलेहणवेला भवति, गय राइयं, इयाणिं पाक्खियं, तस्थिमा विही-जाहे देवसियन परिकता भवंति निबट्टगपडिकमणेणं ताहे गुरू निविसति, तओ साहू वंदित्ता भणंति
इच्छामि खमासमणो! उवडिओमि अभितरपक्खियं खामेज, पन्नरसण्हं दिवसाणं पन्नरसह राईणं ज किंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहुमं वा वायरं वा तुम्भे जाणह अहं न याणामि तस्स मिच्छामि दुष्कर्ड (सूत्रं) तै| इदं च निगदसिद्धमेव, नवरमन्तरभाषा-आचार्यस्य भाषमाणस्यान्तरे भाषते, उपरिभाषा तूत्तरकालं तदेव किलाधिक
भाषते, अत्राचार्यों यदभिधत्ते तत् प्रतिपादयन्नाह 'अहमवि खामेमि गाहा व्याख्या-अहमवि खामेमि तुम्भेत्ति
दीप अनुक्रम
4%95%
ETr
[५८]
ततो वसति प्रतिलिख्य काल निवेदयन्ति, अन्ये च भणन्ति-स्तुतिसमनन्तर कार्ल निवेदयन्ति, एवं तु प्रतिक्रमणकाल तोकयन्ति यथा प्रतिकाम्यता सुखवसाग एप प्रतिलेखनावेला भवति । गत रात्रिक वानी पाक्षिकं, तन्नार्य विधिः-पदा देवसि प्रतिकाता भवन्ति निर्वसितप्रतिक्रमणेन तदा पुरषो। निपीदन्ति, ततः साधवो बन्दिया भणन्ति-1 अहमपि क्षमयामि युष्मान् इति भणितं भपति, एवं जघन्येन त्रय फुटतः सर्वे.
JANEaining
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: 'पाक्षिक क्षमापना' सूत्राणि एवं तेषाम् व्याख्या:
~272