________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [.] / [गाथा-], नियुक्ति : [१५२८...] भाष्यं [२३१...',
गोंध्या
प्रत
सूत्रांक
ACCE
आवश्यक- करेंति, एस णवविगप्पो, अत्राचार्यो भणति-मत्थएण वंदामि अहंपि तेसिंति, अण्णे भणंति-अहमवि वंदावेमित्तिसकायोत्सहारिभ
तओ अप्पगं गुरूणं निवेदंति चउत्थखामणासुत्तेणं, तवेदद्रीया KI इच्छामि खमासमणो! उवडिओमि तुन्भण्हं संतियं अहा कप्पं वा वत्थं वा पडिग्गहंवा कंबलं याप्रतिक्रमण
विधिः ॥७९
पायपुच्छणं वा (रयहरणं वा) अक्खरं वा पर्य वा गाई वा सिलोग वा (सिलोगह वा)अई वा हे वा पसिणं ॥ Pावा वागरणं चा तुम्भेहिं (सम्म) चियत्तेण दिपणं मए अविणएण पडिच्छियं तस्स मिच्छामि दुफळ (सूत्रम)
निगदसिर्ज, आयरिभा भणति-'आयरियसंतिय'ति य अहंकारवजणत्थं, किं ममात्रेति, तो जं विणझ्या तमणु-10
सहि बहु मन्नति पंचमखामणासुत्तेण, तच्चेदंPइच्छामि खमासमणो ! कयाई च मे कितिकम्माई आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ ४ उवगहिओ सारिओ वारिओ चोइओ पडिचोइओ अन्भुडिओऽहं तुन्भण्हं तवतेयसिरीए इमाओ चातुरंत-12 संसारकताराओ साह९ नित्थरिस्सामित्तिकद्दु सिरसा मणसा मथएण वन्दामि (सूत्र) निगदसिद्धं, संगहिओ-णाणादीहिंसारिओ-हिए पवत्तिओवारिओ-अहियाओनिवत्तिओ चोइओ-खलणाए पडिचोइओ
1 करोति, एष नवमो विकल्पः । मस्तकेन वन्देऽहमपि तेषामिति, अन्ये भजन्ति-अहमपि बन्दयामीति, तत आत्मानं गुरुम्यो निवेदयन्ति चतुर्थक्षामणासूत्रेण, आचार्या भणन्ति-आचार्यसत्कमिति चाहकारवर्जनार्थ, ततो यत् विनायितासामनुशासि बहु मन्यन्ते पजमक्षामणासूोग, संगृहीतः-ज्ञानादिभिः सारितः-हिते प्रवर्तितः वारितोऽहितात् निवर्तितः चोदितः स्खलनायां प्रतिचोदितः
दीप अनुक्रम [६०]
JAMEairatna
Darau
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~275