________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा १-४], नियुक्ति : [१५२३...] भाष्यं [२३१...,
4-059-4
प्रत सूत्रांक ||गा.||
दीप
तस्येति किमर्थमिति !, अत्रोच्यते, तनिगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारमुपलभ्य कासकर्णः प्रमादी भवेच्चारित्रधर्म इति, यतश्चैवमतः 'सिद्धे भो पयओ नमो जिणमये इत्यादि, सिद्धे-प्रतिष्ठिते प्रख्याते भो इत्येतदतिशयिनामामन्त्रर्ण पश्यन्तु भवन्तः प्रयतोऽहं-यथाशक्योधतःप्रकर्षेण यतः, इत्थं परसाक्षिकं भू(कृ)स्वा पुनर्नमस्करोति-नमो जिनमते' अर्थाद विभ[क्तिपरिणामो नमो जिनमताय, तथा चास्मिन् सति जिनमते नन्दिः-समृद्धिः सदा-सर्वकालं, क ?-संयमे-चारित्रे, | यथोक्तं-पढम णाणं तओ दये'त्यादि, किंभूते संयमे -देवनागसुवर्णकिन्नरगणैः सद्भूतभावेनाचिंते, तथा च संयम
वन्तः अय॑न्त एव देवादिभिः, किंभूते जिनमते ?-लोक्यतेऽनेनेति लोकः-ज्ञानमेव स यत्र प्रतिष्ठितः, तथा जगदिदं Pाज्ञयतया, केचित् मनुष्यलोकमेव जगत् मन्यन्ते इत्यत आह-त्रैलोक्यमनुष्यासुरं, आधाराधेयरूपमित्यर्थः, अयमिस्थंभूतः15
श्रुतधर्मो वर्द्धतां-वृद्धिमुपयातु शाश्वतः-द्रव्यार्थादेशान्नित्यः, तथा चोक्तं-'द्रव्यार्थादेशात् इत्येषा द्वादशाङ्गी न कदाचिद् नासीदित्यादि, अन्ये पठन्ति-धर्मों बर्बतां शाश्वतं इति, अस्मिन् पक्षे क्रियाविशेषणमेतत्, शाश्वतं वर्द्धता अप्रयु-1 त्येति भावना, विजयतां कर्मपरप्रवादिविजयेनेति हृदयं, तथा धर्मोत्तर-चारित्रधर्मोत्तरं वर्द्धतु, पुनवयभिधानं मोक्षा-1 थिंना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थ, तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोतं-"अप्पुवणाणगहणे"त्ति, 'सुयस्स भगवओ करेमि काउस्सग्गं बंदणवत्तियाए' इत्यादि प्रागवत् , यावद्वोसिरामि । एयं सुर्त पढित्ता पणुवी|सुस्सासमेव काउस्सर्ग करेमि, आह च-'सुयणाणस्स चउत्थोत्ति, तओ नमोकारेण पारिता विसुद्धचरणदसणसुयाइयारा मंगलनिमित्तं चरणदसणसुयदेसगाणं सिद्धाणं थुई कडेति, भणियं च-सिद्धाण थुई यत्ति, सा चेयं स्तुतिः
+
अनुक्रम [४८-५२]
+
P
JamEajal
saram
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~266~