________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [सू.] / [गाथा १-५], नियुक्ति: [१५२३...] भाष्यं [२३१....,
प्रत सूत्रांक ||गा.||
आवश्यक- सिहाणं बुद्धाणं पारगयाणं परंपरगयाणं । लोयग्गमुवगयाणं नमो सया सव्वसिद्धाणं ॥१॥जो देवा-पकायोत्सहारिभ- वि देवो जं देवा पंजली नमसंति । तं देवदेवमहिअंसिरसा वंदे महावीरं ॥२॥इकोऽवि नमुकारो जिण-16 गोध्य द्रीया |वरवसहस्स बद्धमाणस्स । संसारसागराओ तारेह नरं व नारिं वा ॥३॥ उर्जितसेलसिहरे दिक्खा नाणं प्रतिक्रमण
विधिः ॥७८९||
निसीहिआ जस्स । तं धम्मचकवहिं अरिहनेमि नमसामि ॥ ४॥ यत्सारि अह दस दो य वंदिआ जिणवरा चउव्वीसं । परमट्टनिहिअट्ठा सिद्धा सिद्धिं मम दिसंतु॥५॥ (सूत्रं) ___ अस्व व्याख्या-सित ध्मातमेषामिति सिद्धा निर्दग्धकर्मेन्धना इत्यर्थस्तेभ्यः सिद्धेभ्यः, ते च सामान्यतो विद्यासिद्धा अपि ४ भवन्त्यत आह-बुद्धेभ्यः, तत्रावगताशेषाविपरीततत्त्वा बुद्धा उच्यन्ते, तत्र कैश्चित् स्वतन्त्रतयैव तेऽपि वतीर्थोज्ज्वलनाय, द इहागच्छन्ति इत्यभ्युपगम्यन्ते अत आह-पारगतेभ्यः पार-पर्यन्तं संसारस्य प्रयोजनवातस्य च गताः पारगताः तेभ्यः,
तेऽपि चानादिसिद्धैकजगत्पतीच्छावशात् कैश्चित् तथाऽभ्युपगम्यन्ते अत आह-'परम्परगतेभ्यः परम्परया एकेनाभिव्यतार्थीदागमात् (कश्चित्) प्रवृत्तोऽन्येनाभिव्यक्तादादन्योऽन्येनाप्यन्य इत्येवंभूतया गताः परंपरगतास्तेभ्यः, आह-प्रथमएक केनाभिव्यक्तार्थादागमात् प्रवृत्त इति ?, उच्यते, अनादित्वात् सिद्धानां प्रथमत्वानुपपत्तिरिति, अथवा कथश्चित् कर्मक्षयोपशमात् दर्शनं दर्शनात् ज्ञानं ज्ञानाचारित्रमित्येवभूतया परम्परया गतास्तेभ्यः, तेऽपि च कैश्चित् सर्वलोकापन्ना एवेष्यन्त इत्यत आह-'लोकाप्रमुपगतेभ्यः' लोकायम्-ईषत्याग्भाराख्यं तमुपगताः तेभ्यः, आह-कथं पुनरिह सकलकर्मविनमुक्तानां लोकायं यावद्गतिर्भवति , भावे वा सर्वदैव कस्मान्न भवतीति !, अत्रोच्यते, पूर्वावधवशाद् दण्डादिच
दीप
अनुक्रम [५३-५७]]
॥७८९ा
natorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: सिद्धस्तव रूप 'सिद्धाणं बुद्धाणं' सूत्र एवं तस्य व्याख्या
~267