________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [सू.] / [गाथा १-४], नियुक्ति: [१५२३...] भाष्यं [२३१....,
प्रत सूत्रांक ||गा.||
तृतीयत्वं चास्यातीचारालोचनविषयप्रथमकायोत्सर्गापेक्षयेति, तओ नमोकारेण पारेत्ता सुयणाणपरिहिनिमित्त अतियारवि
सोहणत्थं च सुयधम्मस्स भगवओ पराए भत्तीए तप्परूवगनमोकारपुवयं थुई पति, तंजहाROपुक्खरवरदीवड्डे धायइसंडे य जंबुद्दीवे य । भरहेरवयक्देिहे धम्माइगरे नमसामि ॥१॥ तमतिमिरपडल-18
विडंसणस्स सुरगणनरिंदमहिअस्स । सीमाधरस्स वंदे पप्फोडियमोहजालस्स ॥२॥ जाईजरामरणसोगप
णासणस्स, कल्लाणपुक्खल विसालमुहावहस्स । को देवदानवनरिंदगणश्चिअस्स, धम्मस्स सारमुचलब्भ करे सपमायं ॥३॥ सिद्धे भो ! पयओ णमो जिणमए नंदी सया संजमे, देवनागसुवण्णकिण्णरगणस्सन्भूजभाक
चिए । लोगो जत्थ पइटिओ जगमिणं तेलुकमचासुरं, धम्मो बहुउ सासओ विजयऊ धम्मुत्तरं बलज ॥ ४॥ 18सुअस्स भगवओ करेमि काउस्सग्गं वंदण अन्नत्य (सूत्रम्)
| अस्य व्याख्या-पुष्कराणि-पद्मानि तैर्वरः-प्रधानः पुष्करवरः २ श्चासौ द्वीपश्चेति समासः,तस्याधैं मानुषोत्तराचलार्वाग्वर्ति तस्मिन, तथा धातकीनां खण्डानि यस्मिन् स धातकीखण्डो द्वीपस्तस्मिंश्च, तथा जम्बोपलक्षितस्तरप्रधानो वा द्वीपो। जम्बदीपस्तस्मिंच, एतेवतृतीयेषु द्वीपेषु महत्तरक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपूर्योपन्यस्तेषु यानि भरतैरावतविदेहानि प्राकृतशैल्या वेकवचननिर्देश द्वन्द्वैकवद्भावाद् भरतैरावतषिदेह इत्यपि भवति, तत्र धर्मादिकरणान्नमस्यामि-'दुर्गति-18 प्रसृतान् जीवान्, यस्मादू धारयते ततः । धत्ते चैतान् शुभस्थाने, तस्माद् धर्म इति स्मृतः॥१॥ स च द्विभेद:श्रुतधर्मश्चारित्रधर्मश्च, श्रुतधर्मेणेहाधिकारः, तस्य भरतादिष्वादौ करणशीलास्तीर्थकरा एवातस्तेषां स्तुतिरुक्का, साम्प्रतं |
दीप
अनुक्रम [४८-५२]
Jantaintiman
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: श्रुतस्तव रूप 'पुष्करवरद्वीप' सूत्र, मूल एवं व्याख्या
~264