________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [५], मूलं [सू.] / [गाथा १-७], नियुक्ति : [१५२३...] भाष्यं [२३१...,
I
आवश्यक- हारिभद्रीया
प्रत
%
स
सूत्रांक
॥७८७॥
AREERS
ततस्तावेव कस्मान्न क्रियेते ?, उच्यते, द्रव्यस्तववादप्रधानत्वाद्, उक्त च-दवत्थउ भावत्थर' इत्यादि, अतः श्रावकाः पूज- कायोत्सनसत्कारावपि कुर्वन्त्येव,साधवस्तु प्रशस्ताध्यवसायनिमित्तमेवमभिदधति,तथा सम्माणवत्तियाए'त्ति सन्मानप्रत्ययं-सम्मान-IN |निमितं, तत्र स्तुत्यादिभिर्गुणोन्नतिकरण सम्मानः, तथा मानसः प्रीतिविशेष इत्यन्ये, अथ वन्दनपूजनसत्कारसन्माना एप
प्रतिक्रमण
* विधिः किंनिमित्तमित्यत आह-'बोहिलाभवत्तियाएं बोधिलाभप्रत्ययं-बोधिलाभनिमित्त प्रेत्य जिनप्रणीतधर्मप्राप्तिबोंधिलाभो भण्यते, अथ बोधिलाभ एव किंनिमित्तमित्यत आह 'निरुवसग्गवत्तियाए' निरुपसर्गप्रत्ययं-निरुपसर्गनिमित्त, निरुपसर्गो-मोक्षः, अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धा(दि)विकलस्य नाभिलषितार्थप्रसाधनायालमित्यत आह-'सद्धाए मेहाए घिईए धारणाए अणुप्पेहाए बद्धमाणीप ठामि काउस्सगं'ति श्रद्धया हेतुभूतया तिष्ठामि कायोत्सर्ग न बलाभियोगा|दिना श्रद्धा-निजोऽभिलापः, एवं मेधया-पटुत्वेन, न जडतया, अन्ये तु व्याचक्षते-मेधयेति मर्यादावर्तित्वेन नासमञ्जसतयेति, एवं धृत्या-मनःप्रणिधानलक्षणया न पुना रागद्वेषाकुलतया, धारणया-अर्हद्गुणाविष्करणरूपया न तच्छून्यतया, अनुप्रेक्षया-अर्हद्गुणानामेव मुहुर्मुहुरविच्युतिरूपेणानुचिन्तनया न तवैकल्येन, बर्द्धमानयेति प्रत्येकमभिसम्बध्यते, श्रद्धया वर्द्धमानया एवं मेधयेत्यादि, एवं तिष्ठामि कायोत्सर्गम् , आह-उक्तमेव प्राकरोभि कायोत्सर्ग साम्प्रतं तिष्ठामीति किमर्थमिति', उच्यते, 'वर्तमानसामीप्ये वर्तमानवद्वा (पा०३-३-१३१) इति कृत्वा करोमि करिष्यामीति क्रियाभिमुख्यमुक्तमिदानी
७८७॥ वासन्नतरत्वात् क्रियाकालनिष्ठाकालयोः कथचिदभेदात् तिष्ठाम्येव, आह-किं सर्वथा ?, नेत्याह-'अन्नत्थूससिएणमित्यादि पूर्ववत् यावद्वोसिरामिति, एयं च सुर्स पढित्ता पणवीसूसासपरिमाणं काउस्सग्गं करेंति, 'दसणविसुद्धीय तइउत्ति,
दीप अनुक्रम
ESENCESS
[४७]
JAMERAMMA
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~263