________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [9], मूलं [सू.] / [गाथा १-७], नियुक्ति : [१५२३...] भाष्यं [२३१....,
प्रत
सूत्रांक
है। अस्य व्याख्या-सर्वलोकेऽहंच्चैत्यानां करोमि कायोत्सर्गमिति, तत्र लोक्यते-दृश्यते केवलज्ञानभास्वतेति लोकः-चतु
दशरज्ज्वात्मकः परिगृह्यते इति, उक्तं च-"धर्मादीनां वृत्तिव्याणां भवति यत्र तत् क्षेत्रम् । तैव्यैः सह लोकस्तद्धिपरीतं ह्यलोकाख्यम् ॥१॥" सर्वः खल्वस्तिर्यगूलभेदभिन्नः, सर्वश्चासौ लोकश्च २ तस्मिन् सर्वलोके, त्रैलोक्ये इत्यर्थः, तथाहि-अधोलोके चमरादिभवनेषु तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु सन्त्येवार्हचैत्यानि ऊ लोके सौधर्मा|दिषु सन्त्येवाईचैत्यानि, तत्राशोकायष्टमहापातिहार्यरूपां पूजामहन्तीत्यहन्तः-तीर्थकरास्तेषां चैत्यानि-प्रतिमालक्षणानि अर्हच्चत्यानि, इथमत्र भावना-चित्तम्-अन्तःकरणं तस्य भावे कर्मणि या वर्णदृढादिलक्षणे व्यभि कृते चैत्यं भवति, तत्रार्हतां प्रतिमाः प्रशस्तसमाधिचित्तोत्पादनादर्हच्चैत्यानि भण्यन्ते, तेषां किं-करोमीत्युत्तमपुरुषैकवचननिर्देशनात्माभ्युपगमं दर्शयति, किमित्याह-काय:-शरीरं तस्योत्सर्गः-कृताकारस्य स्थानमौनध्यानकियाव्यतिरेकेण क्रियान्तराध्या-ID समधिकृत्य परित्याग इत्यर्थः, तं कायोत्सर्ग, आह-कायस्योत्सर्ग इति षष्ट्या समासः कृतः, अर्हच्चैत्यानामिति प्रागुक्त, तत् किमर्हचैत्यानां कायोत्सर्ग करोति !, नेत्युच्यते, षष्ठीनिर्दिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डूकप्लुत्या वन्दनप्रत्ययमित्या-1 [दिभिः सम्बध्यते, ततोऽहं चैत्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यम्, तत्र बन्दनम्-अभिवादनं प्रशस्तका-12 यवाङमनःप्रवृत्तिरित्यर्थः, तत्प्रत्यय-तन्निमित्तं, तत्फलं में कथं नाम कायोत्सर्गादित्यतोऽर्थमित्येवं सर्वत्र भावना कार्या, तथा 'पूयणवत्तियाए'त्ति पूजनप्रत्ययं-पूजानिमित्तं,तत्र पूजन-गन्धमास्यादिभिरभ्यर्चनं,तथा 'सकारवत्तियाए'त्ति सत्कारप्रत्यय-सत्कारनिमित्तं, तत्र प्रवरवस्त्राभरणादिभिरभ्यर्चनं सत्कारः, आह-यदि पूजनसत्कारप्रत्ययः कायोत्सर्गः क्रियते |
दीप अनुक्रम [४७]
मा० १३२
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~262