________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति : [१४९७] भाष्यं [२३१...], प्रक्षेप [१-२]
प्रत
द्रीया
सूत्रांक
आवश्यक- सन् निरेजकायो-निष्प्रकम्पदेह इति भावना, निरुद्धवाक्प्रसरः-मौनव्यवस्थितः सन् जानीते सुखमेकमना-एकाग्रचित्त, ५कायोत्सहारिभ- दिसन् कोऽसौ -मुनि:-साधुः, किं ?-देवसिकातिचारं आदिशब्दादात्रिकग्रह इति गाथार्थः ।। ततः किमित्याह-यस्मात्
गाध्य कारणात् सम्यग-अशठभावेन गुरुजनप्रकाशनेन-गुरुजननिवेदनेनेति हृदयं, तुशब्दात् तदादिअष्टप्रायश्चित्तकरणेन चः।
कायोत्सर्ग
प्रयोजनं ॥७८०॥
शोधयत्यात्मानमसी, अतिचारमलिनं क्षालयतीत्यर्थः, तच्चातिचारपरिज्ञानमविकलं कायोत्सर्गव्यवस्थितस्य भवत्यतः कायो-131 दिसर्गस्थानं कार्यमिति, किंच-यस्माजिनभगवद्भिरय कायोत्सर्गो भणित-उक्तः, तस्मात् कायोत्सर्गस्थानं कार्यमिति
गाथार्थः ॥१-२॥ यतश्चैवमतः 'काउस्सगं मुक्खपहदेसिय'ति मोक्षपन्थास्तीर्थकर एष भण्यते तत्प्रदर्शकत्वात्, कारणे कार्योपचारात् , तेन मोक्षपथेन देशितः-उपदिष्टः मोक्षपथदेशितस्तं, 'जाणिऊणं ति दिवसाद्यतिचारपरिज्ञानोपायतया विज्ञाय ततो धीराः-साधवः, दिवसातिचारज्ञानार्थमित्युपलक्षणं रायतिचारज्ञानार्थमपि, 'ठायति उस्सग्गं'ति तिष्ठन्ति कायोत्सर्गमित्यर्थः, ततश्च कायोत्सर्गस्थानं कार्यमेव, सप्रयोजनत्वात् , तथाविधवैयावृत्यवदिति गाथार्थः ॥१४९७॥ साम्प्रतं यदुक्तं 'दिवसातिचारज्ञानार्थ मिति, तत्रौघतो विषयद्वारेण तमतिचारमुपदर्शयन्नाह
सयणासणण्णपाणे चेइय जइ सेन्ज काय उच्चारे । समितीभावणगुत्ती वितहायरणमि अइयारो॥१४९८ ॥ व्याख्या-शयनीयवितथाचरणे सत्यतिचारः, एतदुक्तं भवति-संस्तारकादेरविधिना ग्रहणादौ अतिचार इति, आसण'त्ति,
M ॥७८०॥ आसनवितथाचरणे सत्यतिचारः पीठकादेरविधिना ग्रहणादतिचार इति भावना, 'अण्णपाण'त्ति अन्नपानवितथाचरणे सत्यतिचारः अन्नपानस्याविधिना ग्रहणादावतिचार इत्यर्थः, 'चेतियत्ति चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं
दीप अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: शयन, आसन आदीनाम् अतिचाराणां वर्णनं
~249~