________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [9], मूलं [सू.] / [गाथा-], नियुक्ति: [१४९६...] भाष्यं [२३१...',
प्रत
सूत्रांक
सू.]
दीप अनुक्रम
मम कायोत्सर्गः, कियन्तं कालं यावदित्याह-जाव अरहताणं भगवंताणं नमोकारेणं न पारेमि' यावदर्हतां भगवतो नमस्कारेण न पारयामि, यावदिति कालावधारणं, अशोकाधष्टमहापातिहादिरूपां पूजामहन्तीत्यर्हन्तस्तेषामहतां भगः-ऐश्व-४ र्यादिलक्षणः स विद्यते येषां ते भगवन्तस्तेषां भगवतां सम्बन्धिना नमस्कारेण 'नमो अरहताण'इत्यनेन न पारयामि-न पारं गच्छामि, तावत् किमित्याह-'ताव कार्य ठाणेणं मोणेणं झाणेणं अपाणं वोसिरामि'त्ति तावच्छब्देन कालनिर्देश-18 माह, कार्य-देहं स्थानेन-उर्वस्थानेन तथा मौनेन-वागनिरोधलक्षणेन, तथा ध्यानेन शुभेन, 'अप्पाणं'ति प्राकृतशैल्या आत्मीयं, अन्ये न पठन्त्येवनमालापक, व्युत्सृजामि-परित्यजामि, इयमत्र भावना-कार्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण ब्युत्सृजामि, नमस्कारपाठं यावत् प्रलम्बभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामीति, तथाच कायोत्सर्गपरिसमाप्ती नमस्कारमपठतस्तद्भङ्ग एव द्रष्टव्य इत्येष तावत् समासार्थः, अवयवार्थं तु भाष्यकारो वक्ष्यति, तत्रेच्छामि स्थातुं कायोत्सर्गमित्याचं सूत्रावयवमधिकृत्याह-कायोत्सर्गस्थानं न कार्य, प्रयोजनरहितत्वात् , | तथाविधपर्यटनवदिति, अत्रीच्यते, प्रयोजनरहितत्वमसिद्धं, यतःकाउस्सगंमि ठिओ निरेयकाओ निरुद्धवइपसरो। जाणइ सुहमेगमणो मुणि देवसियाइअइयारं॥१॥ (प्र०) परिजाणिऊणय जओ संमं गुरुजणपगासणेणं तु। सोहेइ अप्पगं सो,जम्हा य जिणेहिं सो भणिओ॥२॥(प्र०) काउस्सगं मुक्खपहदेसियं जाणिऊण तो धीरा । दिवसाइयारजाणणट्ठयाइ ठायंति उस्सगं ॥ १४९७ ।।।। व्याख्या-दह च सम्बद्धगाथाद्वयमन्यकर्तृक तथापि सोपयोगमितिकृत्या व्याख्यायते, कायोत्सर्गे उक्तस्वरूपे स्थितः |
- 667
Shorary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~248