________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं ] / [गाथा-], नियुक्ति: [१४७८] भाष्यं [२३१...],
-
प्रत
सत्राक
-564
दीप अनुक्रम [३६..]
RASACRE
है स्तीर्थकरा गणधराश्च, वक्ष्यते च-भंगिअसुतं गुणतो वहृति तिबिहेवि झाणमित्ति गाथार्थः॥ १४७० ॥ पराभ्युपगतध्या
नसाम्यप्रदर्शनेनानभ्युपगतयोरपि ध्यानतां प्रदर्शयन्नाह-'जइ एगग्गं' गाहा, हे आयुष्मन् ! यदप्येकाग्रं चित्तं क्वचिद् वस्तुनि धारयतो वा स्थिरतया देहव्यापिविषवत् डंक इति 'निरंभओ वावित्ति निरुन्धानस्य वा तदपि योगनिरोध इव केवलिनः किमित्याह-ध्यानं भवति मानसं यथा ननु तथा इतरयोरपि द्वयोवाक्काययोः, एवमेव-एकामधारणादिनैव प्रकारेण तल्लक्षणयोगाद् ध्यानं भवतीति गाथार्थः ॥ १४७१ ॥ इत्थं त्रिविधे ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतरसद्भावेऽपि प्राधान्याद् व्यपदेश इति, लोकलोकोत्तरानुगतश्चार्य न्यायो वत्तेते, तथा चाह-'देसिय' गाहा, देशयतीति देशिका-अग्रयायी देशिकेन दर्शितो मार्गः-पन्था यस्य स तथोच्यते प्रजन्-गच्छन् नरपती-राजा लभते शब्द-ग्रामोति शब्द, किंभूतमित्याह-रायत्ति एस वञ्चति' राजा एष व्रजतीति, न चासी केवलः, प्रभूतलोकानुगतत्वात्, न च तदन्यव्यपदेशः, तेपामप्राधान्यात, तथा चाह- सेसा अणुगामिणो तस्स'त्ति शेषाः-अमात्यादयः अनुगामिनःअनुयातारस्तस्य-राज्ञ इत्यतःप्राधान्याद्राजेतिव्यपदेश इति गाथार्थः॥१४७२।। अयं लोकानुगतो न्यायः, अयं पुनर्लोकोत्तरानुगतः-'पढमिल्लु'प्रथम एव प्रथमिछुकः,प्राथम्यं चास्य सम्यग्दर्शनाख्यप्रथमगुणघातित्वात् तस्य प्रथमिल्लुकस्य उदये, कस्या, क्रोधस्य अनन्तानुवन्धिन इत्यर्थः 'इतरेधि तिणि तत्थरिथ' शेषा अपि त्रयः-अप्रत्याख्यानप्रत्याख्यानावरणसमलनादयस्तत्र-जीवद्रव्ये सन्ति, न चातीताद्यपेक्षया तत्सद्भावः प्रतिपाद्यते, यत आह-नय तेण संति तहियं न च ते-अप-IN त्याख्यानप्रत्याख्यानावरणादयो न सन्ति, किंतु सन्त्येव, न च प्राधान्यं तेषामतो न व्यपदेशः, आद्यस्यैव व्यपदेशः
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~238~