________________
आगम (४०)
ཝལླཱསྶ
सूत्रांक
[सू.-]
अनुक्रम
[२६]
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [४], मूलं [स्] / [ गाथा-], निर्बुक्तिः [१२८० ] भष्यं [ २०६...].
मणीयमलत्तगं कंकणं च गहाय अडविं गओ, दंता उद्धा पुंजो कओ, तेण तणपिंडिगाण मज्झे बंधित्ता सगडं भरेत्ता आणीया, णयरे पवेसिज्जंतेसु वसहेण तणपिंडगा कडिया, तओ खडत्ति दंतो पडिओ, नगर गोतिपहिं दिडो गहिओ रायाए उवणीओ, बज्झो णीणिजइ, धणमित्तो सोऊण आगओ, रायाए पायवडिओ विनवेइ, जहा एए भए आणाविया, सो पुच्छिओ भणइ-अहमेयं न याणामि कोति, एवं ते अवरोप्परं भर्णति, रायाए सबहसाविया पुच्छिया, अभओ दिण्णो, परिकहियं, पूएत्ता विसज्जिया, एवं निरवलावेण होयचं आयरिएणं । वितिओ-एगेण एगस्स हत्थे भाणं वा किंचि पणामियं, अंतरा पडियं, तत्थ भाणियवं मम दोसो इयरेणावि ममंति । निरवलावेत्ति गयं २ । इयाणिं आव ईसु ददधम्मत्तणं काय, एवं जोगा संगहिया भवंति, ताओ य आवइओ चत्तारि, तं०-दबाबई ४, उदाहरणगाहाउज्जेणीए धणवसु अणगारे धम्मघोस चंपाए। अडवीए सत्यविन्भम वोसिरणं सिज्झणा चैव ।। १२८९ ॥
१ मणिको अङ्कणानि च गृहीत्वाऽटवीं गतः, दन्ता लब्धाः पुजः कृतः तेन तृणपिण्डीनां मध्ये वफा शकटं त्वाऽऽनीताः, नगरे प्रविश्यमा, तेषु वृषभेण तृणपिण्ड्यः कृष्टाः ततः खरदिति दन्तः पतितः, नगर सिकेर्टष्टो गृहीतम, राज्ञ उपनीता, बच्यो निष्काश्यते, धनमित्रः श्रुत्वाऽगतः, राज्ञः सदयोः पतितो विज्ञपयति यथा मयैते मानाविताः, स पृष्टो भणति महमेनं न जानामि इति एवं तौ परस्परं भणतः राज्ञा शपथशती पृष्टौ अभयं दर्श परिकथितं पूजयित्वा विशु एवं निरपलापेन भवितव्यं भाचार्येण द्वितीय:- एकेनैकख इथे भाजनं वा किचिद अन्तरा पतितं सत्र भणितम्यं मम दोषः, इतरेणापि ममेति निरपलापमिति गतम् । इदानीमापत्सु धर्मता कण्या, एवं योगाः संगृहीता भवन्ति, तावापदखतन्त्रः, तद्यथा- दुम्मा ४, उदाहरणगाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~23~