________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८०] भाष्यं [२०६...],
प्रत सूत्रांक
आवश्यक
अस्या व्याख्या-कथानकादवसेया, तच्चेद-दंतपुरे णयरे दंतचको राया, सच्चबई देवी, तीसे दोहलो-कह दतमए प्रतिक्रहारिभ- पासाए अभिरमिजइ ?, रायाए पुच्छियं, दंतनिामेत्तं घोसावियं रण्णा जहा-उचियं मोल्लं देमि, जो न देह तस्स राया मणाध्य. द्रीया सरीरनिग्गहं करेइ, तत्थेव णयरे धणमित्तो वाणियओ, तस्स दो भारियाओ, धणसिरी महती पउमसिरी तु डहरिया निरपळा
पयोग दृढ पीययरी यत्ति, अण्णया सवत्तीणं भंडणं, धणसिरी भणइ-किंतुमं एवं गबिया ? किं तुझ महाओ अहियं, जहा सच्च-14 ॥६६६॥ वईए सहा ते किं पासाओ कीरजा ?, सा भणइ-जइन कीरइ तो अहं नेवत्ति उवगरए (वरए) बार बंधित्ता ठिया,
| मित्रोदा० हावाणियो आगओ पुच्छा-कहिं पउमसिरी १, दासीहिं कहियं, तस्थेव अइयओ, पसाएइ, न पसीयइत्ति, जइ नत्थि
न जीवामि, तस्स मित्तो दहमित्तो नाम, सो आगओ, तेण पुच्छियं, सर्व कहेइ, भणइ-कीरज, मा इमाए मरंतीए तुर्मपि मरिजासि, तुर्ममि मरते अहं, रायाए य घोसावियं, तो पच्छन्नं काय ताहे सो ददमित्तो पुलिंदगपाउग्गाणि
दीप अनुक्रम [२६]
वन्तपुरे नगरे दन्तचक्रो राक्षा, सत्यवती देवी, तथा दोहदः कथं दन्तमये प्रासादेभिरमे, राज्ञा पूर्व, दसनिमितं घोषितं राशा यथा उचित | मूल्यं ददामि, यो म दास्पति तख राजा परीरनिमहं करोति, तत्रैव नगरे धनमित्रो वणिक, तस्य भाषे, धनश्रीमहती पाधीस्तु लवी पियतरा चेति, अन्पदा | सपापोभण्डन, धनश्रीभणति-किसमेवं गर्थिता कितव मत् अधिकी, यथा सत्यत्रत्यास्तव किं प्रासादः क्रियते , सा भणति-पदिन क्रियते सदाऽहं मेये. त्यपवर के द्वार बङ्गा स्थिता, यनिगायतः पृष्ठति-क पद्मश्री, पासीभिः कधित, नत्रैवाभिगतः, प्रसादयति, न प्रसीदतीति, यदि नास्ति न जीवामि, तस्व | मित्रं हटमित्रो नाम, स भागतः, तेन पृष्ठं, सर्व कथयति, भगति-क्रियता, माऽस्या नियमाणायां समपि मृथाः, स्वधि नियमाणेऽई, राज्ञा च धोपितं, ततः प्रच्छन्नं कर्तव्यं, तदा स दृढ मित्रः पुलिभप्रायोग्याणि
॥६६६॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~22