________________
आगम
(४०)
प्रत
सूत्रांक
[स्.-]
दीप
अनुक्रम [२६]
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं+निर्युक्तिः वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-] निर्बुक्तिः [ १२७९ ] भष्यं [२०६...],
अट्टणेण फलहियमलो भणिओ-कहेहि पुत्ता ! जं ते दुक्खावियं, तेण कहियं, मक्खिताऽक्खेवेणं पुणण्णवीकयं, मच्छि यस्सवि रण्णा संमदगा पेसिया, भणइ अहं तस्स पिउपि ण बिभेमि को सो बराओ ?, वितियदिवसे समजुज्झा, ततियदिवसे अंबियपहारो वइसाहं ठिओ मच्छिओ, अट्टणेण भणिओ फलिहित्ति, तेण फलहिग्गाहेण गहिओ सीसे, तं कुंडि - यनालगंपिव एगंते पडियं, सक्कारिओ गओ उज्जेणिं, पंचलक्खणाण भोगाण आभागी जाओ, इयरो मओ, एवं जहा पडागा तहा आराहणपडागा, जहा अट्टणो तहा आयरिओ, जहा महो तहा साहू, पहारा अवराहा, जो ते गुरुणो आलोएइ सो निस्सल्लो निधाणपडागं तेलोकरंगमज्झे हरइ, एवं आलोयणं प्रति योगसङ्ग्रहो भवति । एए सीस गुणा, निरवलावस्स जो अन्नस्स न कहेइ एरिसमेतेण पडिसेवियंति, एत्थ उदाहरणगाहा-
दंतपुरदन्तचक्के सचवदी दोहले य वणयरए । धणमित्त धणसिरी य पउमसिरी चैव दढमित्तो ॥ १२८० ॥
१ अट्टनेन कपसमो भणितः - कथय पुत्र ! यचे दुःखितं तेन कथितं श्रक्षित्वा अक्षेपेण पुनर्नवीकृतं माल्विकायापि राज्ञा संमर्दकाः प्रेषिताः, मणति अहं तस्य पितुरपि न विभेमि कः स वराकः, द्वितीयदिवसे समयुद्ध तृतीयादिवसे महारार्थो वैशाखं स्थितो मात्स्यिकः अनेन भणित: फलि हीति, तेन फळहिग्राहेण गृहीतः शीर्षे तत् कुण्डिकानामिवैकान्ते पतितं, सरकारितो गत उज्जयिनी, पञ्चलक्षणानां भोगानामाभागीजातः इसरो मृतः, एवं यथा पताका तथाऽऽराधनापताका, यथाऽनस्तथा भाचार्यः, यथा महस्तथा साधुः प्रहारा अपराधाः, यतस्तान् गुरुणामालोचयति स निश्शस्यो नियोणपताकां त्रैलोक्यरङ्गमध्ये हरति पुषमालोचनां प्रति योगसंग्रहो भवति । एते शिष्यगुणाः, निरपलापस्य - पोऽन्यसौ न कथयति - ईडशमैतेन प्रति सेवित्तमिति, भोदाहरणगाथा ।
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~21~