________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७९] भाष्यं [२०६...],
प्रत सूत्रांक
दीप अनुक्रम [२६]
आवश्यक- संपत्तो य सोपारय, जुद्धे पराजिओ मच्छियमल्लेणं, गओ य सयं आवासं चिंतेइ, एयरस बुही तरुणयस्स मम हाणी, ४प्रतिक्रहारिम- अण्णं मलं मग्गइ, सुणइ य-सुरद्वाए अस्थित्ति, एएण भरुयच्छाहरणीए गामे दूरुलकूवियाए करिसगो दिहो-एगेण, मणाध्य द्रीया हत्थेण हलं वाहेइ एगेण फलहिओ उप्पाडेइ, तं च दडूण ठिओ पेच्छामि से आहारंति, आवछा मुका, भज्जा य से भत्तं
१ आलोचा गहाय आगया, पत्थिया, कूरस्स उज्झमजीए घडओ पेच्छइ, जिमिओ सण्णाभूमि गओ, तत्थवि पेच्छइ सर्व वत्तियं,
योग अट्ट॥६६५॥
नमल्लोदा० वेगालिओ वसहिं तस्स य घरे मग्गइ, दिना, ठिओ, संकहाए पुच्छइ, का जीविया, तेण कहिए भणइ-अहं अट्टणो
तुम ईसरं करेमित्ति, तीसे भजाए से कप्पासमोल्लं दिन्नं, अवल्ला य, सा सवलद्धा उणि गया, वमणविरेयणाणि कियाणि पोसिओ निजुद्धं च सिक्खाविओ, पुणरवि महिमाकाले तेणेव विहिणा आगओ, पढमदिवसे फलहियमल्लो मच्छियमल्लो य जुद्धे एगोवि न पराजिओ, राया विइयदिवसे होहितित्ति अइगओ, इमेवि सए सए आलए गया,
संभात सोपारक, बुद्दे पराजितो मारिखकमलेन, गत खकमावासं चिन्तयति, एतस्य वृद्धिसारुणस्य मम हानि।, अम्यं मलं मार्गवति, शृणोति -सुराष्ट्रावामस्तीति, एतेन भूगफछारियां प्रामे दूरीयकृषिकायो कर्षको रट:-एकेन हलेन हलं वाहपति एफेन कासमुपास्यति तं पा स्थितः पश्यामि अस्याहारमिति बलीयदों मको. भार्या च तस्य भक्कमहीत्वाऽाता, प्रस्थिता, उधारने करम घटे प्रेक्षते, जिमितः संज्ञाभूमि गतः, तत्रापिः | प्रेक्षते सर्व वर्तितं, कालिको वसति तसेच गृहे मार्गवति, दत्ता, स्वितः, संकथायां पृच्छति-काजीविका , न कथिते भणति-महमहनस्वामीकर करोमीति, तस्य भार्यायै तेन कासमूल्यं दत्तं बलीवदीच, सा सबलीयदायिनीं गता (साऽऽश्वस्ता, तो अपिनी गती), चमनविरेचनानि कृतानि, पोपितो | निघुवं च शिक्षिता, पुनरपि महिमकाले सेनैव विधिनाऽऽगता, प्रथमविवसे कांसमझो मास्पिकमल युद्ध एकोऽपि न पराजिता, द्वितीयदिपसे भविष्य-16 नीति राजाऽतिगतः, इमावपि खक भालये गती,
॥६६५॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
-~-20~