________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७९] भाष्यं [२०६...],
प्रत
सूत्रांक
उजेणित्ति णयरी, तीए जियसत्तूरण्णो अट्टणो मलो अतीव बलवं, सोपारए पट्टणे पुहइबई राया सिंहगिरी नाम। मल्लबल्लहो, पतिवरिसमहणजओहाभिएण अणेण मच्छियमले कए जिएण अट्टणेण भरुगच्छाहरणीए दूरुलकूवियाए गामे फलिहमल्ले कएत्ति । एवमक्षरगमनिकाऽन्यासामपि स्वबुझ्या कार्या, कथानकान्येव कथयिष्यामः, अधिकृतगाथा
प्रतिबद्धकथानकमपि विनेयजनहितायोच्यते-उजेणीणयरीए जियसत्तू राया, तस्स अट्टणो मल्लो सपरजेसु अजेओ, 8|इओ य समुद्दतीरे सोपारयं णयरं, तस्थ सीहगिरी राया, सो य मल्लाणं जो जिणइ तरस बहुं दवं देइ, सो य अट्टणो
तत्थ गंतूण वरिसे २ पडायं गिण्हइ, राया चिंतेइ-एस अन्नाओ रजाओ आगंतूण पडायं हरइ, एस मम ओहावणत्ति
पडिमलं मग्गइ, तेण एगो मच्छिओ दिठो वसं पिवंतो, बलं च से विनासियं, नाऊण पोसिओ, पुणरवि अट्टणो आगओ, ४ सो य किर महो होहितित्ति अणागयं चेव सयाओ जयराओ अप्पणो पत्थयणस्स अवल्लं भरिऊण अवाबाहेणं एइ,
[सू.]
दीप अनुक्रम [२६]
मज्जयिनी नगरी, सस्था जिसपुरानोभाणो महोतीब बलवान्, सोपारके पत्तने पृथ्वीपती राजा सिंदगिरिम महासभा, प्रतिवर्षमनजयापभाजितेनानेन मारिस्यकम कृते जितेनाइनेन भृगुकच्छदारण्यां दूरीयकूपिकामामे कार्यासिकमकः कृत इति । उजधिनीनगयो जिता राजा, तवाहनो मलः सर्वराज्येषु अजेयः, सब समुद्रतीरे सोपारकं नगरं, तब सिंदगिरी राजा, स च महाना यो जयति ती बहुजव्यं ददाति, सचाहनस्तत्र गल्या वर्षे २ पताकां हरति (गृह्णाति), राजा चिन्तयत्ति-एषोऽन्यस्माद् राज्यादागास्य पताकां हरति, एषा ममापनाजनेति प्रतिमई मार्गपति, तेनैको मात्स्यिको दो
सां पिचन् , बलं च तस्य परीक्षित, शास्वा पोषितः, पुनरबहन भागतः, सच किल मद्दो भविष्यतीति बनागत एव व स्मात् नगरात् बात्मनः पथ्यदनस्य गोणी भूत्वाऽन्यायाधेनावाति,
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~19