________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८१] भाष्यं २०६...],
आवश्यकहारिभद्रीया
प्रत सूत्रांक
॥६६७॥
दीप अनुक्रम [२६]
CARE 4%ACCOAC-%AKCE
अस्या व्याख्या कथानकादवसेया, तच्चेदं-उज्जेणी णयरी, तत्थ वसू पाणियओ, सो पं जातकामो उग्घोसणं कारेइप्रतिक्रमजह [नाए] धन्नो, एवं अणुनवेइ धम्मघोसो नामणगारो, तेसु दूरं अडविमइगएसु पुलिदेहिं विलोलिओ सत्थो इओP
| णाध्य तइओ नहो, सो अणगारो अण्णेण लोएण समं अडविं पविट्ठो, ते मूलाणि खायंति पाणियं च पियंति, सो निमंतिज्जइ,
योगसं० नेच्छा आहारज्जाए, एगत्थ सिलायले भत्तं पच्चक्खायं, अदीणस्स अहियासेमाणस्स केवलणाणमुप्पण्णं सिद्धो, दढधम्मयाएट
इधर्मजोगा संगहिया, एसा दबाबई, खेत्तावई खेसाणं असईए कालावई ओमोदरियाइ, भावावईए उदाहरणगाहा
तायां महुराए जउण राया जउणाचंकेण दंडमणगारे । वहणं च कालकरणं सकागमणं च पध्वजा ॥१२८२॥ 18
| धर्मघो० व्याख्या कथानकादवसेया, तच्चेद-महुराए णयरीए जउणो राया, जउणायक उज्जाणं अघरेण, तत्थ जउणाए कोप्परो टापदण्डादा. दिण्णो, तत्थ दंडो अणगारो आयावेइ, सो रायाए नितेण दिछो, तेण रोसेण असिणा सीसं छिन्नं, अन्ने भणति-फलेण आहओ, सहिवि मणुस्सेहिं पत्थररासी कओ, कोवोदयं पइ तस्स आवई, कालगओ सिद्धो, देवागमणं महिमाकरण ।
१ उज्जयिनी नगरी, तन्त्र वसुपिफ, स चम्पा यातुकाम उधोपणां कास्यति, यथा धन्यः, एसमनुज्ञापयति धर्मधोषो नामानगारः, तेषु दूरमटवीम. तिगतेषु पुलिम्रैकिलोलितः साथैः इतसतो नष्टः, सोनगारोअन्येन लोकेन सममटवीं प्रविष्टः, ते मूलानि शान्ति पानीयं च पिबन्ति, स निमम्म्यते, नेच्छति आहारजातं, एकत्र शिलातले भर्फ प्रत्याख्यातं, अदीनस्वाध्यासीनस्थ केवलज्ञानमुत्पनं सिद्धः, धर्मतया योगाः संगृहीताः, एषा व्यापद्, क्षेत्रापत् क्षेत्राणामसति कालापत् अरमोदस्किादि भावापधुदाहरणगाथा । २ मधुरायां मगर्यो धमुनो राजा यमुनावकमुखानमपरखा, तन यमुनायां स्कन्धाबारो दत्त,
तत्र दादोऽनगार आतापयति, स राज्ञा निर्गच्छता दृष्टः, तेन रोपेणासिना शीर्ष छिन्नं, अन्ये भणन्ति-बीजपूरेणाइतः, सर्वैरपि मनुष्यैः प्रस्तरराशिः कृतः, काकोपोदयं प्रति तस्य आपत्, कालगतः सिद्धः, देवागमन महिमकरणं
॥६६७॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~24