________________
आगम
(४०)
प्रत
सूत्रांक
[--]
दीप
अनुक्रम
[३६..]
आवश्यकहारिभ द्रीया
॥७६४॥
[भाग-३१] “आवश्यक”– मूलसूत्र - १/४ (मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [५], मूलं [-] / [गाथा-], निर्युक्तिः [१४१८] भाष्यं [२२७...]
प्रतिक्रमणं, सहसाऽसमितादौ मिथ्यादुष्कृतकरणमित्यर्थः, 'मीस' ति मिश्र शब्दादिषु रागादिकरणे, विकटना मिथ्यादुष्कृतं चेत्यर्थः, 'विवेगे'त्ति विवेकः अनेपणीयस्य भक्तादेः कथञ्चित् गृहीतस्य परित्याग इत्यर्थः तथा 'विउस्सग्गे'त्ति तथा व्युत्सर्गः कुस्वमादौ कायोत्सर्ग इति भावना, 'तवेत्ति कर्म तापयतीति तपः पृथिव्यादिसंघट्टनादी निथिंग (कृ) तिकादि, 'छेदे 'ति तपसा दुर्दमस्य श्रमणपर्यायच्छेदनमिति हृदयं, 'मूल'त्ति प्राणातिपातादौ पुनर्ब्रतारोपणमित्यर्थः, 'अणवझ्या य'त्ति हस्ततालादिप्रदानदोषात् दुष्टतरपरिणामत्वाद् व्रतेषु नावस्थाप्यते इत्यनवस्थाप्यः तद्भावोऽनवस्थाप्यता, 'पारंचिए चेव'ति पुरुषविशेषस्य स्वलिङ्गराजपत्याद्यासेवनायां पारक्षिकं भवति, पारं प्रायश्चित्तान्तमञ्चति गच्छतीति पारचिकं, न तत ऊर्द्ध प्रायश्चित्तमस्तीति गाथार्थः ॥ १४१८ ॥ एवं प्रायश्चित्तभैषजमुक्तं, साम्प्रतं व्रणः प्रतिपाद्यते, स च द्विभेदः - द्रव्यत्रणो भावत्रणश्च द्रव्यन्त्रणः शरीरक्षतलक्षणः, असावपि द्विविध एव, तथा चाह
दुविहो कार्यमि वणो तदुब्भवागंतुओ अ णायव्वो । आगंतुयस्स कारइ समुद्धरणं न इयरस्स ॥ १४१९ ॥ तणुओ अतिक्खतुंडो असोणिओ केवलं तर लग्गो । अवउज्झत्ति सल्लो सल्लो न मलिजइ वणो उ ।। १४२० ।। लग्गुद्धियंमि बीए मलिज्जइ परं अदूरगे सल्ले । उद्धरणमलणपूरण दूरयरगए तइयगंमि ।। १४२१ ।
मा वेअणा उ तो उद्धरित गालंति सोणिय चउत्थे । रुज्झइ लहुंति चिट्ठा वारिजइ पंचमे वणिणो || १४२२ ।। | रोहेर वर्ण छहे हियमियभोई अभुंजमाणो वा । तित्तिअमित्तं छिजह सत्तमए पूइसाई || १४२३ ।। तहविय अठायमाणो गोणसखइयाइ रुपए वावि । कीरह तयंगछेओ सभट्ठिओ सेसरक्खडा || १४२४ ॥
For Fans Only
५ कायोसर्गाध्ययनं कायनिक्षेपः
~217~
॥७६४॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः 'व्रणस्य भेद-प्रभेदानां कथनं