________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं - [गाथा-], नियुक्ति: [१४२४] भाष्यं [२२७...], प्रक्षेप [१]
प्रत
सत्राक
दीप अनुक्रम [३६..]
ROCRACCORDCk2CRACK
मूलुत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स । अवराहसल्लपभवो भाववणो होइ नायवो ॥१॥ (प.)। भिक्खायरियाइ सुज्झइ अइआरो कोइ बियडणाए उाधीओ असमिओमित्ति कीस सहसा अगुत्तो वा ॥१४२५ सहाइएसु राग दोसं च मणा गओ तइयगंमि । नाउँ अणेसणिज भत्ताइबिगिचण चउत्थे ॥ १४२६ ॥ उस्सग्गेणवि सुज्झइ अइआरो कोइ कोइ उ तवेणं । तेणवि असुज्झमाणं छेयविसेसा विसोहिंति ॥ १४२७ ।।
द्विविधो-द्विप्रकारः 'कायमि वणो'त्ति चीयत इति काय:-शरीरमित्यर्थः तस्मिन् व्रणः-क्षतलक्षणः, द्वैविध्यं दर्शयतितस्मादुद्भवोऽस्येति तदुद्धयो-गण्डादिः आगन्तुकश्च ज्ञातव्यः, आगन्तुकः कण्टकादिप्रभवः, तत्रागन्तुकस्य क्रियते शल्यो|द्धरणं नेतरस्य-तदुद्भवस्येति गाथार्थः॥ ययस्य यथोद्रियते-उत्तरपरिकर्म क्रियते द्रव्य व्रण एव तदेतदभिधित्सुराह-तणुओ[8
अतिक्खतुंडो' इति तनुरेव तनुकं कृशमित्यर्थः, न तीक्ष्णतुण्डमतीक्ष्णमुखमिति भावना, नास्मिन् शोणितं विद्यत इत्यशोणितं | केवलं नवरं त्वगूलग्नं, उद्धृत्य 'अवउज्झत्ति सल्लो त्ति परित्यज्यते शल्यं प्राकृतशैल्या तु पुल्लिङ्गनिर्देशः, 'सलो न मलिज्जा |वणो य' न च मृद्यते प्रणः, अल्पत्वात् शस्यस्येति गाथार्थः॥ प्रथमशल्यजे अयं विधिः, द्वितीयादिशल्यजे पुनरयं-'लग्गु-18 |द्धियमि' लममुबूत लग्नोतं तस्मिन् द्वितीये कस्मिन् ?-अदूरगते शल्य इति योग, मनाग दृढलन इति भावना, अत्र 'मलिज्जइ परं'ति मृद्यते यदि परं व्रण इति उद्धरणं शल्यस्य, मर्दनं प्रणस्य, पूरणं कर्णमलादिना तस्यैवैतानि क्रियन्ते दूरगते तृतीये शल्य इति गाथार्थः ॥'मा वेयणा उ तो उद्धरेत्तु गालति सोणिय च उत्थे । रुज्झाउ लहुंति चिट्ठा वारिज्जई। इति मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्य इति, तथा रुह्यतां शीघमिति चेष्टा-परि
JAMEain
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~218~