________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [-] / [गाथा-], नियुक्ति: [१४१८] भाष्यं [२२७...]
प्रत
सत्राक
दीप अनुक्रम [३६..]
अथ कायोत्सर्गाध्ययनं व्याख्यात प्रतिक्रमणाध्ययनमधुना कायोत्सर्गाध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने वन्दनाद्यकरणादिना स्खलितस्य निन्दा प्रतिपादिता, इह तु स्खलितविशेषतोऽपराधमणविशेषसंभवादेतावताऽशुद्धस्य सतः प्रायश्चित्तभेषजेनापराधवणचिकित्सा प्रतिपाद्यते, यद्वा प्रतिक्रमणाध्ययने मिथ्यात्वादिप्रतिक्रमणद्वारेण कर्मनिदानप्रतिषेधः प्रतिपादितः, यथोक्तं-'मिच्छत्तपडिक्कमण' मित्यादि, इह तु कायोत्सर्गकरणतः प्रागुपात्तकर्मक्षयः प्रतिपाद्यते, वश्यते | च-"जह करगओ निकैतइ दारु जंतो पुणोऽवि वच्चंतो । इय किंतति सुविहिया काउस्सग्गेण कम्माई ॥१॥ काउस्सग्गे जह सुटियस्स भजति अंगमंगाई । इय मिदंति सुविहिया अडविहं कम्मसंघायं ॥ २॥" इत्यादि, अथवा सामायिके चारित्रमुपवर्णितं, चतुविशतिस्तवे त्वर्हता गुणस्तुतिः, सा च ज्ञानदर्शनरूपा, एवमिदं त्रितयमुक्तं, अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्पणा गुरोनिवेदनीय, तच्च वन्दनपूर्वकमित्यतस्तन्निरूपित, निवेद्य च भूयः शुभे वेव स्थानेषु प्रतीपं कमणमासेवनीयमित्यनन्तराध्ययने तन्निरूपित, इह तु तथाप्यशुद्धस्थापरापत्रणचिकित्सा प्रायश्चित्त-1 भेषजात् प्रतिपाद्यते, तत्र प्रायश्चित्तभैषजमेव तावद्विचित्रं प्रतिपादयन्नाह
आलोयण पडिक्कमणे मीस विचेगे तहा बिउस्सग्गे । तब छेय मूल अणवठ्ठया य पारंचिए चेव ॥१४१८॥ _ 'आलोयणे'ति आलोचना प्रयोजनतो हस्त शताद् बहिर्गमनागमनादी गुरोबिकटना, 'पडिकमणे'त्ति प्रतीपं क्रमण
यथा काचो निकृन्तति दारु यान पुनरपि नजन् । एवं कृन्तन्ति मुविहिताः कायोत्सर्गेण कर्माणि कायोत्सने यथा सुस्थितख भज्यन्ते अङ्गो. | पाहानि । एवं भिन्दन्ति सुविहिता अपविध कर्मसंघातम् ॥२॥
JanEaira
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: • अत्र अध्ययनं -4- 'कायोत्सर्ग' आरभ्यते प्रायश्चित्तस्य दशविधत्वं प्रकाश्यते
~216