________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१४१७...] भाष्यं [२२७...]
प्रत
सूत्रांक
दीप अनुक्रम
अज्ञानभेदपरिहरणार्यवाह-'अकिरियं परियाणामि किरियं उवसंपज्जामि' अक्रिया-नास्तिवादः क्रिया सम्यगवादः
तृतीयं बन्धकारणमाश्रित्याह-'मिच्छत्तं परियाणामि सम्मत्तं उवसंपजामि' मिथ्यात्वं-पूर्वोक्त सम्यक्त्वमपि,एतदङ्गत्वादेवाहIPI'अबोहिं परियाणामि बोहिं जवसंपज्जामि' अबोधिः-मिथ्यात्वकार्य बोधिस्तु सम्यक्त्वस्येति, इदानीं सामान्येनाह-'अमगं| परियाणामि मग्ग उवसंपज्जामि' अमागों-मिथ्यात्वादिःमार्गस्तु सम्यग्दर्शनादिरिति । इदानी छद्मस्थत्वादशेषशुद्ध्यर्थमाह-18
संभरामिजंचन संभरामिजं पडिकमामिजं च न पडिकमामि तस्स सव्वस्स देवसियस्स अइयारस्स पडिकमामि समणोऽहं संजयविरयपडिहयपचक्खायपावकम्मो अनियाणो दिहिसंपण्णो मायामोसविवजिओ।(सूत्र) १ यत् किञ्चित् स्मरामि यच्च छद्मस्थानाभोगान्नेति, तथा 'जं पडिकमामि जं च न पडिकमामि' यत् प्रतिक्रमामि
आभोगादिविदितं यच न प्रतिक्रमामि सूक्ष्ममविदितं, अनेन प्रकारेण यः कश्चिदतिचारः कृतः 'तस्स सबस्स देवसियस्स अतियारस्स पडिकमामि'त्ति कण्ठ्यं, इत्थं प्रतिक्रम्य पुनरकुशलप्रवृत्तिपरिहारायात्मानमालोचयनाह-'समणोऽहं संजयविरयपडिहयपच्चक्खायपावकम्मो अणियाणो दिहिसंपन्नो मायामोसविवजिओ'त्ति श्रमणोऽहं तत्रापि न चरकादिः, किं तर्हि ?, संयतः सामस्त्येन यतः इदानी, विरतो-निवृत्तः अतीतस्यैष्यस्य च निन्दासंवरणद्वारेणअत एवाह-प्रतिहतप्रत्याख्यातपापकर्मा, प्रतिहतम्-इदानीमकरणतया प्रत्याख्यातमतीतं निन्दया एष्यमकरणतयेति, प्रधानोऽयं दोष इतिकृत्वा ततशुन्यतामात्मनो भेदेन प्रतिपादयन्नाह-'अनिदानो' निदानरहितः, सकलगुणमूलभूतगुणयुक्ततां दर्शयनाह-दृष्टिसंपन्नः' सम्यग्दर्शनयुक्त इत्यर्थः । वक्ष्यमाणद्रव्यवन्दनपरिहारायाह-मायामृषाविवर्जकः (विवर्जितः)मायागभमूपा वादपरिहारीत्युक्तं भवति । एवंभूतः सन् कि
ACCORESCORE-%E*
[३३]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: अतिचार-प्रतिक्रमण अनन्तर आत्मानां आलोचना
~2134