________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१४१७...] भाष्यं [२२७...]
हारिभ-
सम्मतपत
प्रत सूत्रांक
[सू.]
आवश्यक-अण्णाणं परिआणामि नाणं उवसंपजामि अकिरियं परियाणामि किरियं उपसंपजामि मिच्छत्तं परियाणामिप्रतिक्र
सम्मत्तं उवसंपज्जामि अचोहिं परियाणामि योहिं उचसंपज्जामि अमग्गं परियाणामि मग्गं उवसंपज्जामि (सूत्र) Xमणाध्य द्रीया
य एष नर्गन्थ्यप्रावचनलक्षणो धर्म उक्तः तं धर्म श्रद्दध्महे (धे) सामान्येनैवमयमिति 'पत्तियामि'त्ति प्रतिप॥७६१॥ द्यामहे (2) प्रीतिकरणद्वारेण 'रोएमित्ति रोचयामि, अभिलाषातिरेकेणासेवनाभिमुखतया, तथा प्रीती रुचिश्च
| भिन्ने एव, यतः कचिद्दध्यादौ प्रीतिसद्भावेऽपि न सर्वदा रुचिः, 'फासेमिति स्पृशामि आसेवनाद्वारेणेति 'अणुपालेमि' अनुपालयामि पौनःपुन्यकरणेन 'तं धम्म सद्दहंतो' इत्यादि, तं धर्म अद्दधानः प्रतिपद्यमानः रोचयन् स्पृशन् अनुपालयन् 'तस्स धम्मस्स अम्भुट्टिओमि आराधनाए'त्ति तस्य धर्मस्य प्रागुक्तस्य अभ्युस्थितोऽस्मि आराधनायाम्-आराधनविषये 'विरतोमि विराधनाए'त्ति बिरतोऽस्मि-निवृत्तोऽस्मि विराधनायां-विराधनाविषये, एतदेव भेदेनाह-'असंजमं परियाणामि, संजमं उवसंपज्जामि' असंयम-प्राणातिपातादिरूपं प्रतिजानामीति ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्यामीत्यर्थः, तथा संयम-प्रागुक्तस्वरूप उपसंपद्यामहे(ये),प्रतिपद्याम(हे)इत्यर्थः, तथा 'अभंपरियाणामि बंभं उवसंपज्जामि' अब्रह्म-वस्त्यनियमलक्षणं विपरीतं ब्रह्म, शेष पूर्ववत् , प्रधानासंयमानत्वाचाब्रह्मणो
७६शा निदानपरिहारार्थमनन्तरमिदमाह, असंयमाङ्गत्वादेवाह-'अकप्पं परियाणामि कप्पं उपसंपज्जामि' अकल्पोऽकृत्यमाख्यायते कल्पस्तु कृत्यं इति, इदानी द्वितीयं बन्धकारणमाश्रित्याह, यत उक्तं च "अस्संजमो य एको अण्णाणं अविरई य दुविह" इत्यादि । 'अण्णाणं परियाणामि नाणं उवसंपज्जामि' अज्ञान सम्यगूज्ञानादन्यत् ज्ञानं तु भगवद्वचनजं,
दीप अनुक्रम
CACAR
[३२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~212~