________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१४१७...] भाष्यं [२२७...]
प्रत
सत्राक
आवश्यक
अट्ठाइजेसु दीवसमुद्देसु पनरससु कम्मभूमीसु जावंति केइ साडू रपहरणगुच्छपडिग्गहधारा पंचमह-18 प्रतिकहारिभ- Mव्वयधारा । अहारसहस्ससीलंगधारा अक्खयायारचरित्ता ते सब्चे सिरसा मणसा मथएण वंदामि । (सूत्र) मणाध्य. द्रीया अद्धतृतीयेषु द्वीपसमुदेषु-जम्बूद्वीपधातकीखण्डपुष्कराद्धेषु पञ्चदशसु कर्मभूमिषु-पञ्चभरतपश्चरावतपञ्चविदेहा
भिधानासु यावन्तः केचन साधवः रजोहरणगुच्छप्रतिग्रहधारिणः, निझवादिव्यवच्छेदायाह-पञ्चमहाव्रतधारिणः, ॥७६२॥ पञ्च महानतानि-प्रतीतानि, अतस्तदेकाङ्गविकलप्रत्येकबुद्धसङ्ग्रहायाह-अष्टादशशीलासहस्रधारिणः, तथाहि केचिद्
भगवन्तो रजोहरणादिधारिणो न भवन्त्यपि, तानि चाष्टादशशीलासहस्राणि दयन्ते, तत्रेयं करणगाथा-जोए करणे सना इंदिय भोमाइ समणधम्मे य । सीलंगसहस्साणं अट्ठारसगस्स निष्फत्ती ॥१॥ स्थापना स्वियं
इयं भावना-मणेण ण करेइ आहारम० व. का. णक०ण का०ण अ०
सण्णाविप्पजढो सोतिदियसंवुडो खंतिसंपन्नो आ० भ० मै०
पुढवीकायसंरक्खओ १, मणेण ण करेइ आ-3 सो० च० घा० ० फा
हारसण्णाविप्पजढो सोतिदिबसंवुडो खंति- ७१२॥ पु० आ ते०
तेच.पं० अ०संपन्नो आउक्कायसंरक्खओ २ एवं तेउ ३ वाउ ख. मा. मु० त० सं० स० सो० आ००४वणस्सति ५ वि०६ ति०७च० ८५०९/R जे नो करिति मणसा निजियाहारसन्नसोइदि पुढबीकायारंभे खंतिजुआ ते मुणि वन्दे ॥१॥
अनुक्रम
[३४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: १८००० शिलांगरथस्य वर्णनं
~2144