________________
आगम
(४०)
प्रत
सूत्रांक
[सू.-]
दीप अनुक्रम
[२९]
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [४] मूलं [] / [गाथा-]), निर्युक्तिः [ १३९७ ] भष्यं [२२३...]
पडिग्गियमि पढमे बीयविवजा हवंति तिन्नेव । पाओसिय वेरतिय अहवओगा उ दृष्णि भवे ॥ १३९७ ॥ गाथाद्वयस्यापि व्याख्या -- बेरत्तिए अगहिए सेसेसु तिसु गहिएसु तिण्णि, अङ्कुरत्तिए वा अगहिए तिष्णि, दोण्णि कहं १, उच्यते, पाउसिय अङ्कुरत्तिएस गरिएस सेसेस अगहिएस दोणि भवे, अहवा पाउसियवेरत्तिए गहिए य दोन्नि, अहवा पाउसियाभाइरस अगहिएसु दोण्णि, एत्थवि कप्पे पाउसिए चैव अणुवहरण उवओगओ सुपडिवग्गिएण सबका लेण पदंति न दोस्रो, अहवा वेरतिय अङ्कुरत्तियेऽगहिए दोण्णि अहवा अङ्कुरत्तियपाभाइयगहिएस दोपिंग अहवा वेरत्तियपाभाइ एसु गहिएसु, जदा एको तदा अण्णतरं गेव्हइ । कालचक्क कारणा इमे कालच उक्के गहणं उस्सग्गविही चैव, अहवा पाओसिए गहिए उवहए अहरतं घेत्तुं सज्झायं करेंति, पाभाइ ओ दिवसा घेतो चेव, एवं कालचकं दिउँ, अणुवहए पाओसिए सुपडियग्गिए सबै राई पति, अङ्कुरत्तिएणवि वेरत्तियं पति, वेरत्तिएणवि अणुवहरण सुपडियग्गिएण पाभाइय असुद्धे उद्दिद्धं दिवसओवि पति | कालचके अग्गहणकारणा इमे पाउसियं न गिव्हंति असिवादिकारणओ न सुज्झति वा, अङ्कुरत्तियं न गिर्हति
१ वैरात्रिगृहीते शेषेषु त्रिषु गृहीतेषु वयः, अर्धरात्रिके वाऽगृहीते त्रयः ही कथं ?, उच्यते, प्रादोषिकार्धरात्रिकयोगृहीतयोः शेषपोरगृहीतयोगी भक्तः, अथवा प्रादोषिकदेशकियगृहीतोड़ीं अथवा प्रादोषिकप्राभातिकयोरगृहीतो, अनापि कये प्रादोषिकेणानुपहतेनैवोपयोगतः सुप्र विजागरितेन सर्वकालेषु पठति न दोषः, अथवा वैरात्रिके अर्धरात्रिगृहीते ही अथवा अर्धरात्रिकप्राभातिक योगृहीतवो, अथवा वैरात्रिकप्राभातिको गृहीतयो यदेकस्तदाऽन्यतरं गृह्णाति कालचक कारणानीमानि - कालचतुष्कग्रहणं उत्सर्गविधिरेव अथवा प्रादोषिके गृहीते उपहतेऽर्धरात्रं गृहीत्वा स्वाध्यायं कुर्वन्ति प्राभाविक दिवसार्थ महोतम्य एवं एवं कालचतुष्कं दृष्टं अनुपहते प्रादोषिके सुप्रतिजागरिते सर्वां रात्रिं पठन्ति, अर्धरात्रिकेणापि वैरात्रिके पठन्ति वैरात्रि केणाप्यनुपहतेन सुप्रतिजागरितेन प्राभातिके कालेऽशुद्ध उद्दिष्टं दिवसतोऽपि पठन्ति कालकेऽग्रहणकारणानीमानि प्रादोषिक न गृह्णन्ति अशिवादिकारणतः न शुध्यति वा अर्धरात्रि न सन्ति
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~ 197 ~