________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३९४] भाष्यं [२२३...]
आवश्यक हारिभद्रीया
प्रत सूत्रांक
।७५शा
R-660-%E
भवति, एकंमि अगहिए इत्यर्थः, वितिए हाणिपदे कए दुगं भवति, द्वयोरग्रहणत इत्यर्थः, एवममायाविणो तिन्नि वा प्रतिकअगिण्हतस्स एको भवति, अहवा मायाविमुक्तस्य कारणे एकमपि कालमगृह्णतो न दोषः, प्रायश्चित्तं न भवतीति मणाध्य. गाथार्थः ॥ १३९४ ॥ कहं पुण कालचउकं ?, उच्यते
अस्वाध्याफिडियंमि अहरत्ते कालं चित्तुं सुवंनि जागरिया । ताहे गुरू गुणती चउत्थि सब्वे गुरू सुअइ ॥ १३९५ ॥
सायनियुक्ति व्याख्या-पादोसियं कालं घेत्तुं सवे सुत्तपोरिसिं काउं पुन्नपोरिसीए सुत्तपाढी सुवंति, अस्थचिंतया उकालियपाढियो। य जागरंति, जाब अड्डरत्तो, ततो फिडिए अडरते कालं घेत्तुं जागरिया सुयंति, ताहे गुरू उद्वेत्ता गुणेंति, जाव चरिमो पत्तो, चरिमजामे सब उहित्ता वेरत्तियं घेत्तुं सज्झायं करति, ताहे गुरू सुवैति । पत्ते पाभाइयकाले जो पाभाइयं कालं घेच्छिहिति सो कालस्स पडिकमि पाभाइयकालं गेण्हइ, सेसा कालवेलाए पाभाइयकालस्स पडिक्कमति, ततो आवस्सय करेंति, एवं चउरो काला भवति ।। १३९५ ॥ तिषिण कह !, उच्यते, पाभाइए अगहिए सेसा तिन्नि, अहवा| गहियमि अहरसे रत्तिय अगहिए भवइ तिन्नि । बेरत्तिय अहरत्ते अइ उवओगा भवे दुषिण ॥ १३९६ ।।
भवति, एकमिमगृहीते । द्वितीयस्मिन् हानिपदे कृते हिकं भवति, एवममाया विनस्त्रीन् वाऽगृहत एको भपति, अवधा, फर्थ पुनः कालचतुष्कं । प्रादीपिकं काल गृहीत्वा सवपीरुषीं कृत्वा पूर्णायो पौरुग्यां सूत्रपाठिनः स्वपति, अर्धचिन्तका उत्कालिकपाटका जागरन्ति यावर्धरात्रः ततः स्फिटितेऽधैराने कालं गृहीत्वा जागरिता स्वपन्ति, सदा गुरव अस्थाय गुणयन्ति यावञ्चरमः प्राप्तः, चरमे यामे सौ वरथाष वैरात्रिक गृहीत्वा स्वाध्याय ||७५३॥ कर्वन्ति, नदा गुरवः स्वपन्ति, प्राक्षे प्राभातिककाले यः प्राभातिक कालं प्रहीप्यति स कालं प्रतिकब प्राभातिककाळं गृह्णाति, शेषाः कालवेलायां प्रामा| तिककालस्य प्रतिकाम्बन्ति, तत आवश्यक कुर्वन्ति, एवं चत्वारः काला भवन्ति, त्रयः कर्ष', उच्यते, पाभातिकेजगृहीते शेषाखया, अथवा
दीप अनुक्रम
[२९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~196~