________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१३९२] भाष्यं [२२३...],
C+
+
प्रत
+
सूत्रांक
गिण्इ, तत्थवि उद्धडिओ निसण्णो वा, नवरं पडियरगोवि अंतो ठिओ चेष पडियरइ, एस पाभाइए गच्छुवग्गहठ्ठा अववायविही, सेसा काला ठाणासति न घेत्तवा, आइण्णतो वा जाणियचं ॥ १३९२ ॥ कस्स कालस्स कं दिसमभिमुहेहिं ठायवमिति भाष्यतेपाओसि अट्ठरत्ते उत्तरदिसि पुब्व पेहए कालं । बेरत्तिपंमि भयणा पुवदिसा पच्छिमे काले ॥ १३९३ ॥
व्याख्या-पाओसिए अहरत्तिए नियमा उत्तराभिमुहो ठाइ, 'वेरत्तिए भयण'त्ति इच्छा उत्तराभिमुहो पुषाभिमुहो वा, पाभाइए नियमा पुषा मुहो ॥ १३९३ ॥ इयाणिं कालग्गहणपरिमाणं भण्णइ
कालचक उकोसएण जहन्न तियं तु पोडव्वं । बीयपएणं तु दुर्ग मायामयविप्पमुकाणं ॥ १३९४ ॥ II व्याख्या-उस्सग्गे उकोसेणं चत्तारि काला घेति, उस्सग्गे चेव जहष्णेण तिगं भवति, 'बितियपए'त्ति अववाओ,
तेण कालदुगं भवति, अमायाविनः कारणे अगृह्यमाणस्वेत्यर्थः, अहवा उकोसेणं चउकं भवति, जहण्णेण हाणिपदे तिगं
C+
4
दीप अनुक्रम
[२९]
ew
गृहाति, तवायूर्वस्थितो निषाको पा, नवरं प्रतिवरकोऽपि अन्त:स्थित एक प्रतिवाति, एष प्राभातिके गोपग्रहार्थाबापवादविधिः, पोषा। काकाः | स्थानेऽयति न महीतव्याः, आचरणानो वा हातव्यं । कमिन् काले कां दिशमभिमुखः स्वातम्यामिति । प्रादोपिके अर्धरापिके नियमादुचरोम्मुखलिष्ठति, वैरात्रिके भनेति इच्छा जतराभिमुखः पूर्वाभिमुस्रो वा, प्राभातिके नियमात् पूर्वोन्मुखः । इदानी कालपदणपरिमाणं भव्यते-जसमें उत्कृष्टतषत्वारः काला गृह्यन्ते, उत्सर्गे एव जघन्येन त्रिकं भवति, द्वितीयपदमिति अपवादः, तेन कालद्विकं भवति । अथवोत्कृष्टतचतुष्कं भवति, जघन्येन हानिपदे निक
%
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~195