________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३९०] भाष्यं [२२३...,
आवश्यकहारिभ. द्रीया
444
प्रत सूत्रांक
॥७५२॥
दीप अनुक्रम
व्याख्या-जत्थ ठिओ वासाकाले तिन्निवि दिसा पेक्खइ तत्थ ठिओ पाभाइयं कालं गेहइ, सेसेसु तिसुवि कालेसु है। वासासु (उडुबद्धे सबेसु) जत्थ ठिओ चउरोवि दिसाभागे पेच्छइ तत्थ ठिओऽवि गेहद ॥१३९०॥ 'उडुबद्धे तारगा तिन्नि ।
प्रतिक्र
जिमणाध्य. अस्य व्याख्या
अस्वाध्यातिम तिन्नि तारगाओ उर्दुमि पाभातिए अदिवि । वासासु [य] तारगाओ चउरो छन्ने निविट्ठोऽवि ॥१३९१॥
वारयनियुक्तिः व्याख्या-तिसु कालेसु पाओसिए अडरत्तिए वेरत्तिए, जति तिन्नि ताराओ जहण्णेण पेच्छंति तो गिण्डंति, उडुबद्धे चेव अम्भादिसंबडे जइवि एकंपि तारं न पिच्छंति तहावि पाभाइयं कालं गेण्हंति, बासाकाले पुण चउरोवि काला अम्भाइसंघटे तारासु अदीसंतासुवि गेण्हति ॥ १३९१ ॥ 'छन्ने निविहोत्ति अस्य व्याख्याठाणासइ बिंदूसु अगिण्हं चिहोवि पच्छिमं कालं । पडियरह बहिं एको एको [व] अंतहिओ गिण्हे ॥१३९२॥
व्याख्या-जदिवि वसहिस्स बाहिं कालरंगाहिस्स ठाओ नत्थि ताहे अंतो छण्णे उद्धडिओ गेण्हति, अह उद्धहियस्सवि. अंतो ठाओ नत्थि ताहे छपणे चेव निविहो गिण्हइ, बाहिटिओवि एको पडियरइ, वासचिंदुसु पडतीसु नियमा अंतोठिओर
यत्र स्थितो वारात्रिकाले तिम्रोऽपि दिशः प्रेक्षते तत्र स्थितः प्राभातिक कालं गृहाते, शेपेषु विध्वपि कालेषु वर्षासु या स्थितनतुरो दिग्विभागान् प्रेक्षते तत्र स्थितोऽपि गृह्णाति । अतुमने तारकास्तिनः । त्रिषु कालेषु प्रादोषिके अर्धरात्रिके वैरात्रिके यदि विखसारका जघन्येन प्रेक्षेत तदा रानीपान , ७५२॥ क्लब एव अनायायादिते पचपि एकामपि तारिका न पश्यन्ति तथापि प्राभाति का गृहम्ति, वर्षाकाले पुनश्चत्वारोऽपिकाला अनायाळादिते तारास्वक्यमानास्वपि गृहन्ति । उके निविष्ट इति । यद्यपि वसत्तेबहिः कालवाहिणः स्थानं नास्ति तदाऽन्लाउने अस्थितो गृहरति, अयोध्यस्थितस्याप्यन्तः स्थान | नास्ति तदा बने एवं निविष्टो गृहाति, बहिःस्थितोऽप्येकः प्रतिचरति, वर्षाबिन्दुपु पतरसु निषमादन्तःस्थितो.
[२९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~194