________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३८३] भाष्यं [२२३...],
प्रत
सूत्रांक
मेत्तकालं उस्सगं करेंति, उस्सारिएऽवि पंचमंगलयं कहृति, ताहे बंदणं दाउं निवेएंति-सुद्धो पाओसिओ कालोत्ति, ताहे दंडधरं मोतुं सेसा सधे जुगवं पढ़ति, किं कारणम् ?, उच्यते, पुवुत्तं जं मरुगदिढतोत्ति ।। १३८३॥ सन्निहियाण घडारो पट्टविय पमादि णो दए कालं । बाहि ठिए पडियरए विसई ताएऽवि दंडधरो॥१३८४ ॥
व्याख्या-वडो बंटगो विभागो एगई, आरिओ आगारिओ सारिओ वा एगढ़, बडेण आरिओ बडारो, जहा सो वडारो सन्निहियाण मरुगाण लब्भइ न परोक्खस्स तहा देसकहादिपमादिस्स पच्छा कालं न देंति, 'दारे'ति अस्य व्याख्या 'बाहि ठिए' पच्छद्धं कंठं ॥ १३८४ ॥ सबेहिवि पच्छद्धं अस्य व्याख्यापट्टविय वंदिए वा ताहे पुच्छंति किं सुयं? भंते !। तेवि य कहेंति सव्वं जं जेण सुयं व दिड वा ॥ १३८५॥ | व्याख्या-दंडधरेण पट्टविए बंदिए, एवं सबेहि वि पढविए वदिए पुच्छा भवइ-अजो ! केण किं दिलु सुर्य वा
दीप अनुक्रम
[२९]
मात्रकालमुसगै कुर्वन्ति, वत्सारितेऽपि पचमङ्गलं कथयन्ति, ततो वन्दनं वचा निवेदयतः-भादोपिकः कालः शुद्ध इति, तदा दण्वधरं मुच्या शेषाः सर्वे युगपत् स्वाध्या प्रस्थापयन्ति, कि कारणं', उच्यते, पूर्वमुक्तं यस्मात् मरुकरात इति । बाटो बण्टको विभागः एका :, आरिक भागारिकः कासारिक इति एकार्थाः । वाटेनारिको बाटारा, बया स वाटारः सनिहितमककम्यते न परोक्षेण, तथा देशादिविधाप्रमादवतः पश्चात् काल म ददति । -
मित्यख म्याण्या-बाहास्थितः पार्थ, कण्वं । सवैरपि पा दायरेण प्रस्थापिते वन्दिते, एवं संरपि प्रस्थापिले वन्दिते पृण्ठा भवति-आर्य ! केनचित | किचिद् र श्रुतं चा!,
45-
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~191~