________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१३८५] भाष्यं [२२३...],
प्रत
सत्राक
आवश्यक
है दंडधरो पुच्छइ अण्णो वा, तेवि सच्च(ई)कहेंति, जति सबेहिवि भणियं-न किंचि सुयं दिई वा, तो सुद्धे करेंति सज्झायं । अहा प्रतिकहारिभ- |एगेणवि किंचि विजुमादि फुडं दिई गजियादि वा सुयं तो असुद्धे न करेंतित्ति गाथार्थः ॥ १३८५ ॥ अह संकियं- मणाध्य. द्रीया इकस्स दोण्ह व संकियंमि कीरइ न कीरती तिण्हं । सगणमि संकिए परगणं तु गंतुं न पुच्छति ॥१३८६॥ अस्वाभा
दयनियुक्तिः | व्याख्या--जदि एगेण संदिद्ध-दिई सुयं वा, तो कीरइ सज्झाओ, दोण्हवि संदिरे कीरति, तिण्हं विजुमादि एग-18 ॥७५१॥
संदेहे ण कीरइ सञ्झाओ, तिण्हं अण्णाण्णसंदेहे कीरइ, सगणमि संकिए परवयणाओऽसज्झाओ न कीरइ । खेत्तविभागण तेसिं चेव असम्झाइयसंभवो ॥ १३८६ ॥ एत्थं णाणत्तं तमहं वोच्छ समासेणं'ति-अस्यार्थः कालचउक्के णाणत्सगं तु पाओसियंमि सब्वेवि । समयं पटवयंती सेसेसु समं च विसमं वा ॥ १३८७॥ व्याख्या-एयं सर्व पाओसियकाले भणियं, इयाणि च उसु कालेसु किंचि सामण्णं किंचि विसेसियं भणामि |
दीप अनुक्रम
दण्डधरः पृषति भन्यो वा, तेऽपि सत्यं कथयन्ति, यदि सवैरपि भणित-न किञ्चिन् पं श्रुतं चा, तदा शुद्ध कुर्वन्ति स्वाध्याय, अथैकेनापि किनिद्रियदादि। स्फुट रष्टं गर्जितादि वा श्रुतं तदाऽशुद्ध न कुर्वन्ति । अथ शक्कितं-बयेकेन संदिग्ध-रई श्रुतं वा, तहि क्रियते स्वाध्यायः, चोरपि संदेहे क्रियते, त्रयाणां [विखुदादिके एक (समान) संदेहे न कियते खाप्पाषा, त्रयाणामन्यान्यसंदेहे क्रियते, स्थगणे शहिते परवचनात् अखाध्यायो न कियते, क्षेत्रविभागेन तेषामे-। |वास्वाध्यायिकसंभवः । यदन्न नानात्वं तदहं वक्ष्ये समासेनेति । एतत् सर्व प्रादोषिककाले भणिसं, इदानी चतुर्वपि कालेषु किचिन सामान्य किनिन् । विशेषितं भणामि
ROCRCTRE
[२९]
।॥७५२॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~192