________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३८२] भाष्यं [२२३...], प्रक्षेप: [२]
आवश्यक हारिभ- द्रीया
प्रत
प्रतिक मणाध्य अस्वाध्यायकनियु
सूत्रांक
।७५०॥
को काल
माम न करे । कालभूमीप गुरुसमीवं पट्टवियस्स(पडियस) जइ अंतरेण साणमज्जाराई छिदति, सेसपदा पुषभणिया, एमु सवेसु कालवधो भवति ॥१॥
गोणाई कालभूमीइ हुन संसप्पगा व खडिजा।
कविहसिन विजुयंमी गल्जिय उकाइ कालवहो ॥२॥(प्र.सिद्ध०)॥ व्याख्या-पढमयाए आपुच्छित्ता गुरू कालभूमि गओ, जइ कालभूमिए गोणं निसर्ग संसष्पगादि वा उडि(हियादि पेच्छेज तो नियत्तए, जह कालं पहिलेइंतस्स गिण्हंतस्स वा निवेषणाए वा गच्छंतस्स कविहसियादि, तेहिं कालवहो भवति, कविहसियं नाम आगासे विकृतं मुखं वानरसरिसं हासं करेजा । सेसा पया गतार्धा इति गाधार्थः ॥२॥ कालगाही णिवाघातेण गुरुसमीवमागतोइरियाबहिया इत्थंतरेऽवि मंगल निवेयणा दारे । सव्वेहि वि पट्टबिए पच्छा करणं अकरणं वा ॥ १३८३ ॥ व्यास्यादिवि गुरुस्स हत्थंतरमेते कालो गहिमओ तहावि कालपवेयणाए इरियावहिया पडिकमियबा, पंचुस्सास
महविधिः
दीप अनुक्रम
[२९]
॥७५०॥
1-आशाम्यं न करोति कालमरणभूमे। प्रस्थितस्स गुरुसमीपं यद्यम्तरा समाजारादि हिन्दति, शेषाणि पदानि पूर्व अणितानि, पते सकाळचमो भवति । प्रथमतया आपूछय गुरु काळभूमिगतः यदि काकभूमी गो निषण्णं संसर्पकादिवा वस्थिता(डादि पश्वेत् तहिनिवत, यदि का प्रतिक्षिततो ग्रतः निवेरने वा गणता पितसितादि, सैः कालवधो भवति, कपिद्दसितं नामाकाशे वागरसदशं विकृतं मुझं हासे हुयात , शेषाणि पदानि गतानि । काममाही गुरुसमीपे निण्याचातेनागतः । मद्यपि गुरोईनान्तरमा कालो गृहीतक्षथापि कासमवेदने र्यापधिकी प्रतिकातम्या, पोषास
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~190