________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३८१] भाष्यं [२२३...], प्रक्षेप: [१]
प्रत
सूत्रांक
अण्झयणं संकमइ, अहवा संकइ किं अमुगिए दिसाए ठिओ ण वत्ति, अज्झयणेवि किं कड्डियं णवित्ति । 'इदियः। विसए य अमणुण्णे'त्ति अणिडो पत्तो, जहा सोइंदिएण रुइयं वंतरेण वा अट्टहासं कयं, रुवे विभीसिगादि विकृतरूपं दृष्ट, गंधे कलेवरादिगन्धो रसस्तत्रैव सर्योऽग्निज्वालादि, अह्वा इडेसु रागं गच्छइ, अणिडेसु इंदियविसएसु दोसन्ति । गाथार्थः ॥ १३८१ ॥ एवमादिउवघायवजिय कालं घेत्तुं कालनिवेयणाए गुरुसमीवं गच्छंतस्स इमं भण्णइ
जो गकछतमि विही आगच्छंतमि होइ सो चेव । जे एत्थं णाणत्तं तमहं वोच्छं समासेणं ॥ १३८२ ॥ व्याख्या-एसा भड्याहुकया गाहा-तीसे अतिदेसे करवि सिद्धसेणखमासमणो पुबद्धभणियं अतिदेस वक्खाणेइ
निसीहिआ आसवं अकरणे खलिय पडिय वाघाए।
अपमजिय भीए वा छीए छिन्ने व कालवहो ॥१॥ (1०सिद्ध)॥ व्याख्या-जदि णितो आवस्सियं न करेइ, पविसंतो निसीहियं करेइ अहवा करणमिति (आसज्ज अकरणे इति)
अध्ययन संक्राम्यति, अथवा गळते किममुकस्वां दिशि स्थितो नवेति, अध्ययनेऽपि कि कृष्ट नवेति, इन्द्रियविषयश्चामनोज्ञ इत्यनिष्टः प्राप्तः यथा श्रोग्रेग्विषेण हदितं व्यन्तरेण वाऽहासं कृतं रूपे विभीषिकादि विकृतं रूपं रष्ट गन्धे कलेवरदिगन्धः । अथवेष्टेषु राग गपछति अनिविन्दियविषयेषु द्वेषमिति । एवमायुपधातवर्जितं कालं गृहीत्वा कालनिवेदनाय गुरुसमीपं गच्छत इदं भण्यते । एपा भावाहुकता गाया एतस्यां अतिदेशे कृतेऽपि सिद्धसेन-1 क्षमाश्रमणः पूर्वार्धभणितं अति देशं व्याख्यानयति । यदि निर्गच्छन्त आवश्यकीं न कुर्वन्ति प्रविशन्तो नैषेधिकी (न) कुर्वन्ति अधवाऽऽशस्यमकरणे
दीप अनुक्रम
[२९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~189