________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३८०] भाष्यं [२२३...],
प्रत सूत्रांक
1-960
आवश्यक- विंद्छीए[य] परिणय सगणे वा संकिए भवे तिण्हं । भासत मूढ संकिय इंदियविसए य अमणुपणे ॥१३८० प्रतिकहारिभ- व्याख्या-गेहतस्स अंगे जइ उदगविंदू पडेजा, अहया अंगे पासओ वा रुधिरबिंदू, अपणा परेण वा जदि छीया। द्रीया
अस्वाध्याअज्झयणं वा करेंतस्स जइ अन्नओ भावो परिणओ, अनुपयुक्त इत्यर्थः, 'सगणे'त्ति सगच्छे तिण्हं साहूर्ण गजिए संका,
यकनियु॥७४९॥ एवं विजुच्छीयाइसुवि, ।। १३८० ॥ 'भासंत' पच्छद्धस्स पूर्वन्यस्तस्य वा विभासा
क्ती कालमूढो व दिसिज्झयणे भासंतो यावि गिण्हति न सुज्झे । अन्नं च दिसज्झयणे संकतोऽनिधिसए वा ॥१३८१॥ । ग्रहविधिः | व्याख्या-दिसामोहो से जामो अहवा मूढो दिसं पडुच अज्झयणं वा, कहं , उच्यते, पढमे उत्तराहतेण ठाय।
सो पुण पुवहुत्तो ठायति, अजायणेसुवि पढमं चतुवीसत्थओ सो पुण मूढत्तणओ दुमपुफियं सामण्णपुवयं कहति । ४ फुडमेव बंजणाभिलावेण भासंतोवा कहुति, वुडबुडेतो वा गिण्हइ, एवं न सुज्झति, 'संकेतो'त्ति पुर्व उत्तराहुत्तेण ठातिय, है ततो पुबहुत्तेण ठातवं, सो पुण उत्तराउ अवराहुत्तो ठायति, अज्झयणेसु चि चउवीसस्थयाउ अन्नं चेव खुड्डियायारगादि गृहनोऽने ययुदकविन्दुः पतेत् अथवाजे पायो रुधिरविन्नुः, आमना परेण वा यदि शुतं, अध्ययनं वा कपडो यद्यम्यतो भावः |
१ ॥७४९॥ परिणतः, स्वगच्छे प्रयाणां साधूनां गर्जिते शा, एवं विद्युक्षुतादिष्वपि, भाषमाण-पश्चाधव विभाषा । दिग्मोहस्तला जातोऽथवा मूढो दिशं प्रतीत्याध्ययन वा, कथं ?, उच्यते, प्रथममुत्तरोन्मुखेन स्थातव्यं स पुनः पूर्वोन्मुखस्तिष्ठति, अध्ययनेम्वपि प्रथमं चतुर्विंशतिस्तवः स पुनर्मूढत्वात् दुमपुपिकं श्रामण्यपूर्वकं वा कथयति । स्फुटमेव व्यसनाभिलापेन भाषमाणो वा कथयत्ति, भूलभूडायमानो पा गृह्णाति, एवं न शुभ्यति, ग्रहमान इति पूर्व| मुत्तरोन्मुखेन स्वातण्यं ततः पूर्वोन्मुखेन स्थातव्यं स पुनरुत्तरखा अपरोन्मुखतिपति, अध्ययनेष्वपि चतुर्विशतिम्तवादन्यदेव क्षुलाचारादि
LOCALCAR
दीप अनुक्रम
[२९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~188