________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१३७४] भाष्यं [२२३...],
प्रत
सूत्रांक
आघोसिए बहहिं सुर्यमि सेसेसु निवष्टए दंडो । अह तं बहहिं न सुयं दंडिजा गंडओ ताहे ॥ १३७४ ।। व्याख्या-जहा लोए गामादिदंडगेण आघोसिए बहूहिं सुए थेवेहिं असुए गामादिठिई अकरेंतस्स दंडो भवति. बहहिं असुए गंडस्स दंडो भवति, तहा इहपि उपसंहारेयम् । ततो दंडधरे निग्गए कालग्गही उ इत्ति गाथार्थः ॥१३७४।। सो य इमेरिसो
पियधम्मो ददधम्मो संविग्गो चेव वजभीरू य । खेअण्णो य अभीरू कालं पडिलेहए साह ॥ १३७९ ॥ । व्याख्या-पियधम्मो दढधम्मो य, एत्थ चउभंगो, तस्थिमो पढमभंगो, निच्चं संसारभउबिग्गो संविग्गो, बज-पावं तस्स भीरू-जहा तं न भवति तहा जयइ, एत्थ कालविहीजाणगो खेदपणो, सत्तवंतो अभीरू । एरिसो साह कालपडि- लेहओ, प्रतिजागरकच ग्राहकश्चेति गाथार्थः ॥ १३७५ ॥ ते य तं वेलं पडियरंता इमेरिसं कालं तुलेति कालो संझा य तहा दोवि समप्पंति जह समं चेव । तह तं तुलेंति कालं चरिमं च दिसं असझाए॥१३७६॥ व्याख्या-संझाए धरतीए कालग्गहणमाढतं तं कालग्गहणं सध्झाए य जं सेसं एते दोवि समं जहा समपति तहा तं
AMRORSCOTC
%AYARI
दीप अनुक्रम
[२९]
यथा खोके प्रामापिदण्डनायोपिते बहुभिः भुते लोकरभुते प्रामादिस्थितिमकुर्वतो दण्डो भवति, बहुभिरथुते गण्डकप पो भवति तथे-18 हाप्युपसंहारवितव्यं, ततो पढधरे निर्माते कालग्रायुत्तिति । स च हैदश:-प्रियधर्मा वधर्मा प, भत्र प्रत्यारो भा, तवाय प्रथमो भगः, निवं संसारभयोद्विमः संविधा, वर्ज-पापं तम्मान भीरु:-यथा वन्न भवति तथा यतते, अन्न काल विधिज्ञायकः खेदशः, सत्यवान भीका, इटसः साधुः कालप्रतिचरकः, तीच ता बेला प्रतिवरम्तौ ईयां कालं सोलयतः, सन्ध्यायां विद्यमानायो काठमणमाइतं, तत् कालग्रहणं सन्ध्यायाश्च यत् शेष एते हेअपि समं यथा समामृतस्तथा तां
~185