________________
आगम
(४०)
प्रत
सूत्रांक
[स्.-]
दीप
अनुक्रम
[२९]
आवश्यक
हारिभद्वीया
॥७४७॥
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं+निर्युक्तिः वृत्तिः)
अध्ययन] [४] मूलं [स्] / [गाथा-] निर्बुक्तिः [ १३७१] भष्यं [२२३...
वा इंदियविसओ 'दिस'त्ति दिसामोहो दिसाओ वा तारगाओ वा न दीसंति वासं वा पडड़, असज्झाइयं वा जायं तो कालवहोत्ति गाथार्थः ॥ १३७१ ॥ किंच
जइ पुण गच्छंताणं छीयं जोई ततो नियत्तेंति । निव्वाघाए दोषिण व अच्छेति दिसा निरिक्खता ।। १३७२ ।।
व्याख्या- - तेसिं चैव गुरुसमीया कालभूमी गच्छंताणं अंतरे जइ छीतं जोति या फुसइ तो नियतंति । एवमाइकारणेहिं अवाहया ते दोवि निघाघारण कालभूमी गया, संडासगादिविहीए पमज्जित्ता निसन्ना उद्घट्टिया वा एकेको दो दिसाओ निरिक्खंतो अच्छइत्ति गाथार्थः ॥ १३७२ ॥ किं च तत्थ कालभूमिए ठिया
सज्झायमचितता कणगं दद्दण पडिनियत्तंति । पत्ते य दंडधारी मा बोलं गंडए उनमा ।। १३७३ ।।
व्याख्या - तत्थ सज्झायं (अ) करेंता अच्छन्ति, कालवेलं च पडियरेइ, जइ गिम्हे तिष्णि सिसिरे पंच वासासु सत्त कणगारंति (पति) पेच्छेज तहा विनियत्तंति, अह निषाघारण पत्ता काल ग्गहणवेला ताहे जो दंडधारी सो अंतो पविसित्ता भणइ बहुपडिपुण्णा कालवेला मा बोलं करेह, एत्थ गंडगोवमा पुवभणिया कज्जइत्ति गाथार्थः ॥ १३७३ ॥
यो दिगिति दिग्मोहो दिशो या तारका वा न श्यन्ते वा पतति अस्वाध्यायिकं वा जातं तर्हि कालवधः । तयोरेव गुरुसमीपात् कालभूमिं गच्छतोरन्तरा यदि श्रुतं ज्योतियां स्पृशति तदा नियते, एवमादिकारणैरभ्याहतौ तौ द्वावपि नियघातेन कालभूमिं गतौ संदेशकादिविधिना प्रमृज्य निषण्णी स्थिती वा एकैको द्वे दिशे निरीक्षमाणस्तिष्ठति तत्र कालभूमी स्थिती । तत्र स्वाध्यायं कुर्वन्ती तिष्ठतः कालवे व प्रतिचरतः, यदि ग्रीष्मे त्रीन् शिशिरे पञ्च वर्षां सप्त कणकान् पश्येतां ततसदा विनिवर्त्तते, अथ निम्यांघातेन प्राप्ता कालग्रहणवेला तदा यो दण्डधरः सोऽन्तः प्रविश्य भगतिबहुप्रतिपूर्णा कालवेला मा बोलं कुरुत, अत्र गण्डकोपमा पूर्व भगिता कियते ।
~ 184 ~
४ प्रतिक
मणाध्य० अस्वाध्या
यक निर्युतौ कालग्रहविधिः
॥७४७॥