________________
आगम
(४०)
प्रत
सूत्रांक
[सू.-]
दीप
अनुक्रम
[२९]
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं + निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [.] / [गाथा-], निर्युक्तिः [ १३५५] भाष्यं [२२१]
'तं असम्झाइयं न होति, परियावण्णं जहा रुहिरं चैव पूयपरिणामेणं ठियं विवणं खइरककसमाणं रसिगाइयं, सेसं असज्झाइयं हवइ । अहवा सेसं अगारीड संभवति तिण्णि दिया, वियाए वा जो सावो सो सत्त वा अट्ठ वा दि असज्झाओ भवतित्ति । पुरुसपसूयाए सत्त, जेण सुक्कुकडा तेण तस्स सत्त, जं पुण इत्थीए अट्ठ एत्थ उच्यते ॥ १३५५ ॥ रतुकडा उ इत्थी अट्ठ दिणा तेण सत्त सुकहिए। तिन्नि दिणाण परेणं अणोउग्रं तं महोरन्तं ॥ १३५६ ॥
व्याख्या - निसेगकाले रतुकडयाए इत्थि पसवइ, तेण तस्स अड दिणा परिहरणिजा, सुकाहियत्तणओ पुरुसं पसवइ तेण तस्स सत्त दिणा । जं पुण इत्थीए तिन्हं रिउदिणाणं परओ भवइ तं सरोगजोणित्थीए अणोउयं तं महोरतं परओ भण्णइ, तस्सुस्सग्गं काउं सझायं करेंति । एस रुहिरे विह्नित्ति गाथार्थः ॥ १३५६ ॥ जं पुत्तं ' अहिं मोत्तूर्ण' ति तस्सेदाणीं विही भण्णइ
दंते दिवि विचिण सेसट्ठी बारसेव वासाई । झामिय वूढे सीआण पाणरुद्दे य मायहरे ।। १३५७ ॥ व्याख्या - जइ दंतो पडिओ सो पयत्तओ गवेसियबो, जइ दिट्ठो तो हत्थसया उपरि विगिंचिज्जइ, अह न दिट्ठो
तत् अस्वाध्यायिकं न भवति, पर्यापनं यथा रुधिरं धूपपरिणामेन स्थितं विवर्णं खदिरकएकसमानं रसिकादिकं शेषमस्वाध्यायिकं भवति अथवा शेषमगारिणीतः संभवति श्रीन् दिवसान् प्रसूतायां वा वः श्रादः स सप्ताष्टी वा दिनान् अस्वाध्यादिकं (करोतीति । पुरुषे प्रसूते सप्त, येन शुक्रोका तेन तस्य सप्त, यत् पुनः स्त्रिया अष्ट, अत्रोच्यते-निषेककाले एकोत्कटतायां च मसूते, तेन तथा अष्टी दिनाः परिष्ट्रियन्ते, शुकाधिकत्वात् पुरुषं प्रसूते तेन तस्य सप्त दिनाः । यत् पुनः शिवाविभ्यः ऋतुदिनेभ्यः परतो भवति तत् सरोगयो निकायाः खिया अनुकं तत् अहोरात्रं परतो भव्यते तस्योत्सर्गं कृत्वा स्वाध्यायं कुर्वन्ति पुष रुधिरे विधिरिति । यत्पूर्वमुकं 'अस्थि मुक्तचे 'ति तस्येदानीं विधिः-यदि दन्तः पतितः स प्रयलेन गवेषणीयो यदि दृष्टलाई हलतात् उपरि त्यज्यते, अथ नष्ट
~ 175 ~