________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३५४] भाष्यं [२२१],
आवश्यकहारिभद्रीया
प्रत सूत्रांक
प्रतिकमणाध्य अस्वाध्याविकनि.शा रीरावा.
७४२॥
जह फुसइ तहिं तुंड अहवा लिच्छारिएण संचिक्खे ।
इहरा न होइ चोयग! वंतं वा परिणयं जम्हा ।। २२१॥ (भा०) व्याख्या-साणो भोनुं मंसं लिच्छारिएण मुहेण वसहिआसपणेण गच्छंतो तस्स जइ तोड रुहिरेण लित्तं खोडादिसु फुसति तो असम्झाइयं, अहया लेच्छारियतुंडो वसहिआसन्ने चिठइ तहवि असज्झाइयं, 'इयरह'त्ति आहारिएण चोयग! असज्झाइयं ण भवति, जम्हा तं आहारियं वंतं अवंत वा आहारपरिणामेण परिणय, आहारपरिणयं च असझाइयं न भवइ, अण्णपरिणामओ, मुत्तपुरीसादिवत्ति गाथार्थः ॥ २२१ ॥ तेरिच्छसारीरयं गयं, इयाणि माणुससरीरं, तत्थ
माणुस्सयं चउद्धा अहि मुशूण सयमहोरत्तं । परिआवन्नविवन्ने सेसे तियसत्त अहेव ॥ १३५५॥ व्याख्या-तं माणुस्ससरीरं असज्झाइयं चउबिहं चमं मंसं रुहिरं अहियं च, (तत्थ अडियं) मोतुं सेसस्स तिविहस्स इमो परिहारो-खेत्तओ हत्यसयं, कालओ अहोरतं, जं पुण सरीराओ चेव वणादिसु आगच्छइ परियावणं विवणं या
था भुक्त्या मांस लिन मुसेन बसल्यासनेन गरछन् (स्थान), तस्य मुलं यदि रुचिरेण लिप्तं स्तम्भकोणादिषु स्वाति तदाऽखाण्यापिक, अथवा (लिप्तमुखो वसत्यासचे तिष्ठति तथापि भस्वाध्यायः, इत्तरथेति आहारितेन धोदक ! अखाध्यापिकं न भवति, यस्मात् तदादारितं वान्तमवान्तं चाऽमहारपरिणामेन परिणतं, आहारपरिणामपरिणतं पास्वाध्यायिक न भवति, अन्यपरिणामात्, सूधपुरीषादिवत् । तैरवं शारीरं गतं, इदानीं मानुषशरीरं, रात्र-तत् मानुषशारीरमस्वाध्यायिकं चतुर्विध-धर्म मांसं रुधिरं अस्थि च, तत्रास्थि मुक्वा शेषस्य त्रिविधस्थावं परिहार:-क्षेवतो इस्त्रशतं कालतोहोरात्र, यत् पुनः शरीरादेव प्रणादिप्वागच्छति पर्यापनं विवर्ण वा
दीप अनुक्रम
[२९]
॥७४२॥
K
~174.