________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[२९]
आवश्यक हारिभ
द्रीया
॥७४३ ॥
*
[भाग-३१] “आवश्यक”– मूलसूत्र - १/४ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [४], मूलं [सू.] / [गाथा-], निर्युक्तिः [१३५७] भाष्यं [२२२],
तो उघडकाउस्सगं कार्ड सझायं करेंति । सेसट्टिए जीवमुकदिणाऽऽरम्भ व हत्थसतम्भतरठिएसु बारसचरिसे असज्झाइयं, गाथापूर्वार्द्ध, पश्चार्द्धस्य तु भाष्यकार एव व्याख्यां कुर्वन्नाह -
सीयाणे जं दिहं तं तं मुत्तूण नाहनिहयाणि । आडंबरे य रुद्दे माहस हिडिया बारे ॥ २२२ ॥ ( भा० ) । व्याख्या- 'सीयाणे'त्ति सुसाणे जाणिऽट्टियाणि दाणि उदगवाहेण बूढाणि न ताणि अडियाणि असज्झाइयं करेंति, जाणि पुण तत्थ अण्णत्थ वा अणाहकडेवराणि परिडवियाणि सणाहाणि वा इंधणादिअभावे 'नियति निक्खित्ताणि ते असज्झाइयं करेंति । पाणत्ति मायंगा, तेसिं आडंबरो जक्खो हिरिमेकोऽवि भण्णइ, तस्स हेट्ठा सज्जोमयहीणि ठविअंति, एवं रुदघरे मादिघरे य, ते कालओ बारस वरिसा, खेत्तओ हत्थसयं परिहरणिजा इति गाथार्थः ॥ २२२ ॥ आवासिय च वूढं सेसे दिडंमि मग्गण विवेगो । सारीरगाम वाडग साहीइ न नीणियं जाव ॥ १३५८ ॥ एताए पुबद्धस्स इमा विभासाअसिवोमाघयणेसुं वारस अविसोहियंमिन करंति । झामिय बूढे कीरइ आवासिय सोहिए चैव ।। १३५९ ॥
१ स्तदोद्घाटकायोत्सर्गं कृत्वा स्वाध्यायं कुर्वन्ति । शेषास्थिषु जीवमोचनदिनादारभ्य तु इस्तशताभ्यन्तरस्थितेषु द्वादश वर्षाण्यस्वाध्याथिर्क, सीवाणमिति श्मशाने याम्यस्थीले दग्धानि उदकवाहेन व्यूढानि न तान्यस्थीनि अस्वाध्यायिकं कुर्वन्ति, यानि पुनस्तन्नान्यत्र यानायकलेवराणि परिष्ठापितानि सनाधानि या इन्धनाद्यभावे निक्षिताले तान्यस्वाध्यायिकं कुर्वन्ति । पाणा इति मातङ्गास्तेषामाडम्बरो यक्षो ड्रीमकोऽपि भण्यते तखाधस्तात् सयो मृतास्थीनि स्वाप्यन्ते, एवं रुद्रगृहे मातृगृहे च तानि कालतो द्वादश वर्षाणि, क्षेत्रतो हस्तशतं परिहरणीयानि । एतस्याः पूर्वार्धस्येयं विभाषा ।
~ 176~
४ प्रतिक
मणाध्य० अस्वाध्यायिकनि.शा
रीराखा०
॥७४३॥