________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३४८] भाष्यं [२१७...],
प्रत
सूत्रांक
आवश्यक- सज्झाओ न सुज्झइ, जदि तेहिं छडिओ सुद्धो, अह न छहुँति ताहे अण्णं वसहि मग्गति, अह अण्णा वसही न लभडा हारिभ- ताहे वसहा अप्पसागारिए विर्गिचंति । एस अभिण्णे विहीं, अह भिनं ढंकमादिएहि समता विकिण्णं दिमि विवि. द्रीया सामि मडा. अदिताव गवेसेंतेहिं जं दिहतं सवं विवित्तति छड्डिये, इयरंमि अदिमि तत्थस्थेवि सद्धा-सम्मायं करें-11
अस्वाध्या॥७३९॥ IN ताणविन परिछत्त, एस्थ एवं पसंगओ भणियति गाथाधेः ॥ १३४८॥ बुग्गहेत्ति गयं, इयाणिं सारीरेत्ति दारं, तत्थ- यिकनि.शा
सारीरपिय दुविहं माणुस तेरिच्छियं समासेणं । तेरिच्छं तत्थ तिहा जलथलखहर्ज चउद्धा उ॥१३४९ ॥ *रीरास्वा० । व्याण्या-सारीरमवि असज्झाइयं दुविह-माणुससरीररुहिरादि तेरिच्छ असज्झाइयं च । एत्थ माणुसं ताव चिहउ,
तेरिन्छ ताव भणामि, तं तिविह-मच्छादियाण जलजं गवाइयाण थल मयूराइयाण खहयरं । एएसिं एकेक दवाइयं । Iचउषिह, एकेकस्स वा दधादिओ इमो चउद्धा परिहारोत्ति गाथार्थः ॥ १२४९॥
पंचिंदियाण ब्वे खेत्ते सहिहत्य पुग्गलाइन्नं । तिकुरत्य महंतेगा नगरे याहिं तु गामस्स ॥१३५०॥
खाण्यायो मध्यति, यदि स्त्यिक्तः शुद्धः, अथ न खजन्ति तदाऽन्यो पसति मार्गचम्ति, अथान्या वसतिने सभ्यते तथा पुषमा अल्पसागारिके। | त्यजन्ति, एपोऽभिविधिा, भय मिर्च कादिभिः समन्तात विकीर्ण रहे विविक्त शुद्धाः अहटे तावत् गधेषयमियदृष्टं तत् सर्व परिष्ठापितं, इतरयान्-अर
॥७३९॥ तत्रोऽपि शुदा स्वाध्यायं कुर्वतामपि न पायनित, अतत् प्रसङ्गातो भणितं । व्युह इति गतं, पानी शारीरमिति द्वार तत्र-शारीरमपि भस्वाध्यायिक | द्विविध मानुष्यशारीररुधिरादि तैरथमस्वाध्यायं च, अब मानुष्यं तावत्तिटत तर तावद्रणामि-तविविध-मस्यादीनां जल गयादीनां स्थानं मयूरादीना सचरर्ज, एतेषामे के हुन्यादिकं चतुर्विध, एकैकस्म का म्यादिकोऽयं चर्चा परिहार इति ।
दीप अनुक्रम
सारिक
[२९]
~168