________________
आगम
(४०)
प्रत
सूत्रांक
[स्.-]
दीप
अनुक्रम
[२९]
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं+निर्युक्तिः वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-] निर्बुक्तिः [ १३५० ] भष्यं [२१७...
व्याख्या- 'पंचिंदियाण रुहिराइदबं असज्झाइयं, खेत्तओ सहित्थभंतरे असज्झाइयं, परओ न भवइ, अहवा खेत्तओ पोग्गलादिष्णं पोग्गलं मंसं तेण सर्व आकिण्णं व्याप्तं, तस्सिमो परिहारो - तिहिं कुरत्थाहिं अंतरियं सुज्झइ, आरओ न सुज्झइ, अणंतरं दूरद्वियं न सुझइ । महंतरत्था - रायमग्गो जेण राया बलसमग्गो गच्छ देवजाणरहो वा विविहा य आसवाहणा गच्छति, सेसा कुरत्था, एसा नगरे विही, गामस्स नियमा वाहिं, एत्थ गामो अविसुद्धणेगमनयदरिसणेण सीमापतो, परगामे सीमाए सुज्झइत्ति गाथार्थः ॥ १३५० ॥
काले तपोरसि व भावे सुत्तं तु नंदिमाईयं । सोणिय मंसं चम्मं अडी विय हुंति चत्तारि ॥ १३५१ ॥ व्याख्या - तिरियमसज्झायं संभवकालाओ जाव तइया पोरुसी ताव असज्झाइयं परओ सुज्झइ, अहवा अड जामा असज्झाइयंति - ते जस्थाघायणद्वाणं तत्थ भवंति । भावओ पुण परिहरति सुत्तं तं च नंदिमणुओगदारं तंदुल
।
fe
1 पञ्चेन्द्रियाणां रुचिरादिव्यं अस्वाध्यायिक क्षेत्रतः परिहस्ताभ्यन्तरेऽस्वाध्यायिकं परतो न भवति, अथवा क्षेत्रतः पुलाकीर्ण-पु-मांसं तेन सर्वमाकीर्ण, तस्यायं परिहारः तिसृभिः कुरभ्याभिरन्तरितं शुध्यति, आरात् न शुध्यति, अनन्तरं दूरस्थितेऽपि न शुध्यति, महद्रच्या राजमार्गः येन राजा बलसमग्र गच्छति देवयानस्थो वा विविधान्यश्ववाहनानि गच्छन्ति, शेषाः कुरथ्याः, एष नगरे विधिः, प्रामात् नियमतो वहिः अत्र आमोऽपिशुन्दनैगमनवदर्शनेन सीमापर्यन्तः परप्रामे सीमनि शुध्यति । तैरश्यमस्वाध्यायिकं संभवकालात् यावतृतीया पौरवी तावदस्वाध्याविकं परतः शुध्यति, अथवा म यामान् अस्वाध्याविकमिति ते पत्रायातस्थानं न भवन्ति भावतः पुनः परिहरन्ति सूत्रं तथ नन्दी अनुयोगद्वाराणि तदु
~ 169 ~