________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[२९]
[भाग-३१] “आवश्यक”– मूलसूत्र - १/४ (मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], निर्युक्तिः [१३४७] भाष्यं [२१७...],
निउत्तो बहुसम्मओ य पगओ बहुपक्खिउत्ति बहुसयणो, वाडगरहिए अहिबे सेज्जायरे अण्णंमि वा अण्णयरघराओ आरम्भ जाव सत्तधरंतरं एएस मएस अहोरतं सज्झाओ न कीरइ, अह करेंति निद्दुक्खत्तिकाउं जणो गरहति अकोसेज वा निच्छुकभेज वा अप्पसद्देण वा सणियं करेंति अणुपेर्हति वा, जो पुण अणाहो मरति तं जइ उम्भिण्णं हत्थसयं वज्जेयवं, अणुभिन्नं असझायं न हवइ तहवि कुच्छियंतिकाउं आयरणाओडवडियं हत्थसयं वज्जिज्जइ । विवित्तंमिपरिद्ववियंमि 'सुद्धं तु' तं ठाणं सुद्धं भवइ, तत्थ सज्झाओ कीरइ, जइ य तस्स न कोइ परिठवेंतओ ताहे ॥। १२४७ ॥
सागारियाइ कहणं अणिच्छ रतिं वसहा विगिंचति । विकिन्ने व समता जं दिट्ठ सढेयरे सुद्धा ।। १३४८ ।।
व्याख्या - जदि नस्थि परिहवेंतओ ताहे सागारियस्व आइसदाओ पुराणसगुस्स अहाभदगस्स इमं छह अम्ह
१ नियुको बहुमत प्रकृतः, बहुपाक्षिक इति बहुखजनो, वाटकरहितेऽधिपे ना शय्यातरे अम्यस्मिन् वा अन्यतरगृहादारभ्य यावत् सप्तगृहान्तरं एतेषु मृतेषु अहोरात्रं स्वाध्यायो न क्रियते, अथ कुर्वन्ति निर्दुःखा विकृत्या जनो गते आक्रोशेहा निष्काशेहा, अल्पशब्देन वा शनैः कुर्वन्ति अनुप्रेशन्ते वा यः पुनरनाथो नियते तस्य यदि पुनरुद्भिनं स्वशतं वर्जवितच्यं, अनुद्भिनं अस्याध्यापिकं न भवति तथापि कुतमिति कृत्वा आवरणासो ऽवस्थितं हस्तशतादू वर्जथितव्यं, विविके परिष्ठापिते शुद्धमिति तद् स्थानं युद्धं भवति तत्र स्वाध्यायः क्रियते, यदि च तत्र व कोऽपि परिष्ठापकस्तदा यदि नाति परिहापकता सागारिकस्य आदिशब्दात् पुराणवादस्य यथाभकरमं त्यज अस्माकं
~ 167~