________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप अनुक्रम
[२६]
आवश्यक हारिभद्वीया 8
॥६६॥
[भाग-३१] “आवश्यक” - मूलसूत्र - १ / ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], निर्युक्ति: [ १२७३...] भाष्यं [ २०६...],
न गरुए न लहुए न सीए न उन्हे न निद्धे न लुक्खे न काए ण संगे न रुहे न इत्थी न पुरिसे न नपुंसए,” प्रकारान्तरेण सिद्धादिगुणान् प्रदर्शयन्नाह
हवा मे णव दरिसमि चन्तारि आए पंच आइम अंते सेसे दोदो खीणभिलाषेण इगतीसं ॥ १
व्याख्या—'अथवे 'ति व्याख्यान्तरप्रदर्शनार्थः, 'कर्मणि' कर्मविषया क्षीणाभिलापेनैकत्रिंशद्गुणा भवन्ति, तत्र नव दर्शनावरणीये, नवभेदा इति-क्षीणचक्षुदर्शनावरणः ४ क्षीणनिद्रः ५, चत्वार आयुष्के क्षीणनरकायुष्कः ४ 'पंच आ इमेति आद्ये ज्ञानावरणीयाख्ये कर्मणि पच-क्षीणाभिनिबोधिकज्ञानावरणः ५ 'अंते'त्ति अन्त्ये- अन्तराये कर्मणि पश्चैव क्षीणदानान्तरायः ५ शेषकर्मणि - वेदनीयमोहनीयनामगोत्र लक्षणे द्वौ द्वौ भेदौ भवतः, क्षीणसातावेदनीयः क्षीणासातावेदनीयः क्षीणदर्शनमोहनीयः क्षीणचारित्रमोहनीयः क्षीणाशुभनाम क्षीणशुभनाम क्षीणनीचैगोत्रः क्षीणोच्चैर्गोत्र इति गाथार्थः ॥ द्वात्रिंशद्भिर्योगसङ्ग्रहैः, क्रिया पूर्ववत्, इह युज्यन्त इति योगाः - मनोवाक्कायव्यापाराः, ते चाशुभप्रतिक्रमणाधिकारात्प्रशस्ता एव गृह्यन्ते तेषां शिष्याचार्यगतानामालोचनानिरपलापादिना प्रकारेण सङ्ग्रहणानि योगसङ्ग्रहाः प्रशस्तयोगसङ्ग्रहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शनायाह नियुक्तिकार :आलोयणा निरवेलावे, आवईसु दृढधैम्मया । अणिस्सिओवहाणे में, सिक्खों णिप्पडिकम्मर्यां ॥ १२७४ ॥
१ गुरु लघु शीतो नोष्णो न खिग्धो न रूक्षो न कायवान् न हयान् न रहो न स्त्री न पुरुषो न नपुंसकं
४ प्रतिक्र मणाध्य० ३१ सिखादिगुणाः
~16~
||६६३||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः योगसंग्रहानां ३२ भेदानां विस्तृत वर्णनं कथानक - सहितं