________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७५] भाष्यं २०६...],
प्रत
सूत्रांक
[सू.]
SANSAR
अण्णार्यया अलोहे य, तितिक्खा अजवे सुई। सैम्मदिही सैमाही य, आयारे विणओवए ॥ १२७५ ॥ "पिई मई य "संवेगे, पणिही सुविहि "संधेरै । अत्तदोसोवसंहारो, सव्वकामविरतिया ॥१२७६ ।।
पचखाणों विजस्सग्गे, अप्पाए लबालवे । झाणसंवरजोगे य, उद्दए मारणंतिए ॥१२७७॥ ४|संगाणं च परिणा, पायच्छित्तकरणे इय । आराहणा य मैरणते, बसीसं जोगसंगहा ।।१२७८ ॥
आसां व्याख्या-'आलोयण'त्ति प्रशस्तमोक्षसाधकयोगसनहाय शिष्येणाऽऽचार्याय सम्बगालोचना दातव्या१, निरवलावे'त्ति आचार्योऽपि प्रशस्तमोक्षसाधकयोगसङ्ग्रहायैव दत्तायामालोचनायां निरपलापः स्यात् , नान्यस्मै कथयेदित्यर्थः, एकारान्तश्च प्राकृते प्रथमान्तो भवतीत्यसकृदावेदितं यथा-'कयरे आगच्छइ दित्तरूवे'इत्यादि २, आवतीसु दढधम्मत'त्ति तथा योगसनहायैव सर्वेण साधुनाऽऽपत्सु द्रव्यादिभेदासु दृढधर्मता कार्या, आपत्सु सुतरां दृढधर्मेण भवितव्यमित्यर्थः,३, 'अणिस्सिओवहाणे'त्ति प्रशस्तयोगसञ्चहायैवानिश्रितोपधानं च कार्यम्, अथवाऽनिश्रित उपधाने च यत्ला कार्य, उपद
धातीत्युपधान-तपः न निश्रितमनिश्रितम्-ऐहिकामुष्मिकापेक्षाविकलमित्यर्थः, अनिश्रितं च तदुपधानं चेति समासः४, दू'सिक्ख'त्ति प्रशस्तयोगसञ्चहायैव शिक्षाऽऽसेवितव्या, सा च द्विप्रकारा भवति-ग्रहणशिक्षाऽऽसेवनाशिक्षा च ५, 'निष्पडिक
म्मय'त्ति प्रशस्तयोगसङ्ग्रहायव निष्प्रतिकर्मशरीरता सेवनीया, न पुनर्नागदत्तवदन्यथा वर्तितव्यमिति ६ प्रथमगाथासमा-11 सार्थः॥ 'अन्नायय'त्ति तपस्यज्ञातता कार्या, यथाऽन्यो न जानाति तथा तपः कार्य, प्रशस्तयोगाः सगृहीता भवन्तीत्य-15 | तत् सर्वत्र योज्यं ७,'अलोहेत्ति अलोभश्च कार्यः, अथवाऽलोभे यत्नः कार्यः८, 'तितिक्पत्ति तितिक्षा कार्या, परीपहादि
दीप अनुक्रम [२६]
KASA
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~17~