________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[२६]
[भाग-३१] “आवश्यक” - मूलसूत्र - १ / ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], निर्युक्तिः [१२७३...] भाष्यं [ २०६...],
भयारिंमि विभासा २६, जेणेविस्सरियं नीए-ऐश्वर्य प्रापित इत्यर्थः, 'वित्ते' घणे तस्सेव संतिए लुब्भइ २७, तप्पभावुट्ठिए वावि-लोगसंमयत्तणं पत्ते तस्सेव केणइ पगारेण अंतराय करेइ २८ सेणावई रायाणुन्नायं वा चाउरंतसामिं पसत्थारंलेहारियमाइ भत्तारं वा विहिंसइ रटुस्स वावि निगमस्स जहासंखं नायगं सेहिमेव वा, निगमो वणिसंघाओ २९, अप्पस्समाणो माइहाणेण पासामि अहं देवत्ति वा वए ३०, 'अवशेणं च देवाणं' जह किं तेहिं कामगद्दहेहिं जे अम्हं न जवकरेंति, महामोहं पकुबइ कलुसियचित्तत्तणओ ३१, अयमधिकृतगाथानामर्थः । एकत्रिंशद्भिः सिद्धादिगुणैः, क्रिया पूर्ववत्, सितं ध्मातमस्येति सिद्धः आदौ गुणा आदिगुणाः सिद्धस्यादिगुणाः सिद्धादिगुणाः, युगपद्भाविनो न क्रमभाविन इत्यर्थः, तानेवोपदर्शयन्नाह सङ्ग्रहणिकारः
पढिसेद्देण संठाणवण्णगंधरसफासवेए व पणपणदुपणइतिहा इगती समकाय संगरुडा || १
अस्या व्याख्या-प्रतिषेधेन संस्थानवर्णगन्धरसस्पर्शवेदानां, कियद्भेदानां १-पञ्चपञ्चद्विपञ्चाष्टत्रिभेदानामिति, किम् ?एगत्रिंशत्सिद्धादिगुणा भवन्ति, 'अकाय संगरुह' त्ति अकाय: - अशरीरः असङ्गः सङ्गवर्जितः अरुहः-अजन्मा, एभिः सहैकत्रिंशद्भवन्ति, तथा चोतं-"से ण दीहे ण हस्से ण बट्टे न तंसे न चउरंसे न परिमंडले ५ न किण्हे न नीले न लोहिए न हालिदे न सुक्किले ५ न सुब्भिगंधे न दुब्भिगंधे २ न तित्ते न कडुए न कसाए न अंबिले न महुरे ५ न कक्खड़े न मडए
१ स न दीर्घः न इस्त्रो न वृत्तो न यक्षो मचतुरखो न परिमण्डलो न कृष्णो न नीलो न लोहितो न हारिद्रो न शुद्धो न सुरभिर्न दुर्गन्धो न तिको न कटुको न कपायो नाम्लो न मधुरो न कर्कशो न मृदु
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः सिद्धादिनां ३१ भेदानां वर्णनं
~15~